"खदिरवृक्षः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५:
[[चित्रम्:Acacia collinsii3.jpg|thumb|right|200px|खदिरकण्टकम्]]
[[चित्रम्:Acacia-heterophylla-wood-xup.jpg|thumb|left|200px|खदिरकाष्ठम्]]
[[File:Acacia drepanolobium MHNT.BOT.2011.3.97.jpg|thumb|200px|''Acacia drepanolobium'']]
 
अयं खदिरः (खदिरवृक्षः) [[भारतम्|भारते]] अपि वर्धमानः कश्चन वृक्षविशेषः । अयं वृक्षः आङ्ग्लभाषायां Acacia इति उच्यते । अयं खदिरवृक्षः “प्याबसिये” कुटुम्बस्य “मिमोसोय्डि” इति उपप्रभेदे अन्तर्भवति । एते खदिरवृक्षाः गुल्मस्य अथवा भाररहितानां वृक्षाणं कुले सन्ति । एतेषां वृक्षाणाम् अस्तित्वं १७७३ तमे वर्षे आफ्रिकादेशे [[स्पीडिश्]]-देशस्य सस्यविज्ञानी [[कार्ल् लिन्नययुस्]] अभिज्ञातवान् । एतेषां खदिरवृक्षाणां बहवः प्रभेदाः सन्ति । तत्र [[आस्ट्रेलिया]]प्रभेदस्य वृक्षेषु कण्टकानि न भवन्ति । अन्ये प्रभेदाः कण्टकयुक्ताः भवन्ति । एते वृक्षाः बीजकोशेभ्यः जन्म प्राप्नुवन्ति । अस्य सस्यरसे तथा पर्णेषु च महता प्रमाणेन “ट्यानिन्” भवति । ट्यानिन् नाम मसीनिर्माणार्थं चर्मणः समीकरणार्थं च वृक्षस्य त्वक्-तः निष्कासितं किञ्चित् बन्धकवस्तु । अस्य खदिरवृक्षस्य कुलनाम अस्ति “अकाकिय” इति । अतः एव आङ्ग्लभाषायाम् अस्य नाम “अकेशिया” इति उच्यते । ग्रीक्-सस्यविज्ञानी वैद्यः च [[पेडनिस् डियोस्कोरैडस्]] स्वीये “मटेरिया मेडिका” इति पुस्तके खदिरवृक्षस्य तत् नाम दत्तवान् ।
"https://sa.wikipedia.org/wiki/खदिरवृक्षः" इत्यस्माद् प्रतिप्राप्तम्