"चरकः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding pt:Charaka
(लघु) spell correct
पङ्क्तिः ३:
(कालः – क्रि. पू. ३२०)
 
अयं चरकः (Charaka) वैद्यविज्ञानस्य आचार्यः इत्येव सुप्रसिद्धः । चरकस्य जन्मकालः वा मातापित्रोः विषयः वा न ज्ञायते । बौद्धराजस्य [[कानिष्कः|कानिष्कस्य]] आस्थाने क्रि. पू. ३२० अवधौ आस्थानवैद्यः आसीत् अयं चरकः इति विषयः कॆवलंकेवलं ज्ञातः अस्ति । अयं चरकः साक्षात् आदिशेषस्य अवतारः इत्येव तदानीन्तने काले प्रतीतिः आसीत् । आचार्यः [[सुश्रुतः]] इव आचार्यः चरकः अपि चिकित्सायाः विधानानि (क्रमान्) “वैद्यसंहितायां” निरूपितवान् अस्ति । स च ग्रन्थः वैद्यजगति अद्यापि उपयुज्यते । आचार्यः चरकः तावत् पर्यन्तं विद्यमानं वैद्यज्ञानम् अष्टसु भागेषु विभज्य '''“अष्टाङ्ग – आयुर्वेदः”''' इति नामकरणम् अपि अकरोत् । [[कर्णः|कर्ण]]सम्बद्धाः, [[नेत्रम्|नेत्र]]सम्बद्धाः, [[नासिका|नासिका]]सम्बद्धाः, [[मुखम्|मुख]]सम्बद्धाः, [[कण्ठः|कण्ठ]]सम्बद्धाः च रोगाः तथा शस्त्रचिकित्सा, विषविज्ञानं, मनोचिकित्सा, बालानां रोगाणां चिकित्सा, पुनरुज्जीवनं, वैद्यविज्ञानं, पौरुषीकरणम् इत्येते एव तेन कृताः अष्ट विभागाः ।
 
 
"https://sa.wikipedia.org/wiki/चरकः" इत्यस्माद् प्रतिप्राप्तम्