"छन्दश्शास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) spell correct
पङ्क्तिः ३४:
वद तोटकमब्धिसकारयुतम्
पिङ्गलमतानुसारं यस्य चतुर्षु चरणेषु चत्वार: सगणा: भवेयु: तत्तोटकं नाम वृत्तम् |
अस्यॊदाहरणम्अस्योदाहरणम् एवम् अस्ति-
यमुनातटमच्युतकेलिकला लसदङ्घ्रिसरोरुहसङ्गरुचिम् |
मुदितोटकलेरपनेतुमघं यदिचेछसि जन्म निजं सफलम् ||
पङ्क्तिः ६७:
== शार्दूलविक्रीडितम् ==
 
यस्य चतुर्षु चरणॆषुचरणेषु क्रमॆणक्रमेण मगण:सगण:जगण:सगण:तगण:तगण:गुरुवर्णश्च भवॆत्भवेत् तत् शार्दूलविक्रीडितम् नाम इति वृत्तम् भवति| त्स्य लक्षणम् आचार्यपिङलॆनआचार्यपिङलेन इत्थं निर्दिष्टम् -' ' ' सूर्याश्वैर्यदिमः सजौ सततगाः शार्दूलविक्रीडितम् ' ' ' असिमन् वृत्तॆ सूर्यैः(द्वादशभिः) अश्वैः(सप्तभिः) च वर्णैः यतिः भवति|
' ' ' गॊविन्दंगोविन्दं प्रणमॊत्तमाङ्गप्रणमोत्तमाङ्ग! रसनॆ! तं घॊषयाहर्निशंघोषयाहर्निशं, पाणी! पूजय तं, मनः! स्मर, पदॆ! तस्यालयङ्गच्छतम् |
एवञ्चॆत्एवञ्चेत् कुरुथाखिलं मम हितं शीर्षादयस्तद्ध्रुवं, न प्रॆक्षॆप्रेक्षॆ भवतां कृतॆ भवमहाशार्दूलविक्रीडितम् |' ' ' छन्दॊमञ्जरीछन्दोमञ्जरी
 
 
- द्रुतविलम्बितम्-
लक्षणम्‌- द्रुतविलम्बितमाह नभौ भरौ
गज भुजंग विहंगम बंधनं शशिदिवाकरयॊग्रहपीडनम्शशिदिवाकरयोग्रहपीडनम् | मतिमतान्च विलॊक्यविलोक्य दरिद्रतां विधिरहॊ बलवानिति मॆ मतिः||
 
"https://sa.wikipedia.org/wiki/छन्दश्शास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्