"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

(लघु) spell correct
पङ्क्तिः ८:
:जग्राह पाठ्यमृग्वेदात् सामभ्यो गीतमेव च ।
:यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ ना.शा.१.१७ ।
भारते प्रागैतिहासिके काले " नाट्यवेदः" द्वादशसहस्रश्लोकात्मकः बृहद्गात्रः प्रसिद्धिं गतः, उपलब्धश्च आसिदिति ज्ञायते । क्रिस्तात् पूर्वस्मिन् सहस्राब्दे भरतमुनिना पुरातननाट्यवेदात् सारमुद्धृत्य षट्सहस्रैः श्लोकैः,षट्त्रिंषदध्यायैः नाट्यशास्त्रं निबद्धम् । शास्त्रमिदं न केवलं रङ्गकर्मनिर्देशने प्रवृत्तम्, नृत्य-गीत-वाद्य-साहित्यादीनां कलामूलानां सर्वशास्त्राणामपि महोपकारकं वर्तते । सङीतादिशास्त्रग्रन्थाः एतच्छास्त्रम् अनूद्य एव प्रवृत्ताः इति न सन्देहः । अपि च भारतीयॆषुभारतीयेषु अन्यान्यनाट्यप्रभॆदॆष्वपिअन्यान्यनाट्यप्रभेदेष्वपि भरतनाट्यशास्त्रॆ निरूपिताः नियमाः ऎव प्रवर्तन्तॆ |
 
==रसो वै सः==
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्