"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding as:সুভাষ চন্দ্ৰ বসু
(लघु) spell correct
पङ्क्तिः ४०:
तत्पश्चात् सः [[फ़ार्वर्ड ब्लाक|फ़ार्वर्ड ब्लाकस्य]] नाम्नः [[राजनैतिकदलं|राजनैतिकदलम्]] अघटयत् । [[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धे]] सः [[अफघानिस्तान|अफ़गानिस्तानस्य]] रूसस्य च मार्गेण जर्मनीम् अगच्छत्। तत्र सः [[ऐडॉल्फ़ हिटलर|हिटलरस्य]] समर्थनात् भारतस्य युद्धबद्धान् [[सेना]] अघटयत् । शनैः शनैः सः आनुभवत् जर्मन्याः [[युद्धम्|युद्धे]] विजयः न सम्भवति। तदा एव सः रासबिहारी बोसस्य संदेशम् लभते। संदेशः दक्षिणोत्तर जम्बुद्वीपस्य भारतस्य स्वातन्त्र्यान्दोलनस्य नेतृत्वस्य प्रार्थना आसीत्। तत्पश्चात् सः नाज़ीआज्ञात् ब्रुडनवात् जापानं अगच्छत्। तत्र जापानस्य प्रधानमन्त्री [[सेनापति]] तोजो सुभाषेण आकर्षणं अकरोति। तोजो सुभाषस्य मित्र: अभवत्। तत्पश्चात् सः [[सिंगापोर|सिंगापोरम्]] अगच्छत्। तत्र सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] भारतस्य स्वातन्त्र्यसंघस्य च नेता अभवत्।
 
सुभाषः अति प्रभावशाली नेता आसीत्। अतः सर्वॆषाम्सर्वेषाम् जनानाम् सेनाम् प्रति असङ्गच्छत्। सुभाषः तॆनतेन अवदत्- "यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।"
 
==युद्धम् स्वर्गवासः च==
"https://sa.wikipedia.org/wiki/नेताजी_सुभाषचन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्