"पुदुक्कोट्टैमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding ar, de, es, fr, hi, it, ja, ml, mr, nl, no, pl, pnb, ru, ta, vi
(लघु) spell correct
पङ्क्तिः १७८:
 
===अवुडैयर्कोविल्===
अस्य मण्डलस्य वैभवपूर्णेषु देवालयेषु अस्य आत्मनाथदेवालयस्य अग्रस्थानम् । अयं देवालयः बृहतीभिः शिलामूर्तिभिः पूरितः अस्ति । शिलाशासनेषु अयं देवालयः ’तिरुप्पेरुन्दुरै’ इति उच्यते । शैवसता माणिक्कवासगरेण सम्बद्धः अयं देवालयः । शैवानां पवित्रग्रन्थः’तिरुवासगम्’ माणिक्कवासगरेण अत्रैव विरचितः । अस्य विशॆषःविशेषः यत् देवः अत्र निर्गुणरूपेण आराध्यते । गर्भगृहे कापि मूर्तिः नास्ति । माणिक्कवासगरस्य मूर्तिः एव देवालयस्य उत्सवमूर्तिः । इदं क्षेत्रं पुदुक्कोट्टैतः ४९किलोमीटर् दूरे अस्ति ।
 
==External links==
"https://sa.wikipedia.org/wiki/पुदुक्कोट्टैमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्