"बेङ्गळूरु" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) spell correct
पङ्क्तिः १२४:
 
 
==भौगोलिकता==
==भौगॊलिकता==
बेङ्गळूरुनगरं समुद्रतटात् ९००कि.मी. उन्नतस्तरॆ वर्ततॆ । भूगॊलकस्यभूगोलकस्य १२° २९ उ - १३° उ अक्षांशॆ प्रस्थितम् अपि अत्र सदा वातावारणं तु शीतलं भवति । सामान्यतः उष्णांशः२४सॆं तः २५सॆं पर्यन्तं भवति । सदाशिवनगरॆ स्थितं रमणाश्री उद्यानम् अत्यन्नतं स्थानम्, हॊसकॆरॆहळ्ळीहोसकेरेहळ्ळी अत्यवनतं स्थलम् अस्ति । बेङ्गळूरुग्रामीणम् बेङ्गळूरुनगरम् मेलयित्वा बेङ्गळूरुविभागः इति सर्वकारेण निर्दिष्टम् । ग्रामीणबेङ्गळूरुतः किञ्चित्प्रदेशं पृथाक् कृत्वा रामनगरमण्डलम् इति नूतनं मण्डलं निर्मितं अनेन सर्वाकारेण । महानगरनिर्माणेण नद्यः तु न सन्ति एव । पूर्वं तु अर्कावती वृषभावती च नद्यौ प्रवहतः स्म । इदानीं क्रि.श.१९९२तमवर्षात् एते महानगरत्यक्तस्य मलिनजलस्य वाहिन्यौ सञ्जातौ । पूर्वं नगरे बहुत्र शुद्धजलस्य सरांसि आसन् । तेषु कानिचन, हेब्बाळसरः, मदिवाळसरः, हलसूरुसरः, सेङ्कीसरः इत्यादीनि । समिपवर्तिनिषु गिरिषु महाशिलाः लभ्यन्ते । नगरे सर्वत्र मध्ये मध्ये नारिकेरवृक्षाः सन्ति । नगरात् बहिर्भागे तत्र तत्र कृषकाः शकानि प्ररोपयन्ति । बेङ्गळूरु सेस्मिक् झोन् इति निर्दिष्टम् अपि अत्र पूर्वं कदाचित् ४.५प्रमाणेन भूकम्पनम् अभवत् ।
 
==वातावरणम्==
पङ्क्तिः १३१:
 
==इतिहासः==
क्रि.श. १५३७तमे वर्षॆ कॆम्पॆगौडमहाराजॆनकेम्पेगौडमहाराजेन निरिमितमस्ति । एतदॆवएतदेव तस्य राजधानी अपि असीत् । समीपवर्तीदॆवरायनदुर्गॆसमीपवर्तीदेवरायनदुर्गॆ भूयमानस्य महाराज्स्य सुरक्षादलम् अत्र भवति स्म । अतः बॆङ्गावलबेङ्गावल ऊरु इति प्रादॆशिकभाषयाप्रादेशिकभाषया कथितं क्रमॆणक्रमेण बॆङ्गळूरुबेङ्गळूरु इति परिवर्तितम् इति वदन्ति । अस्य बेङ्ग्लोर् इति नाम कन्नडभाषायाः बेङ्गलूरु इति पदस्य आङ्ग्लीकृतं रूपम् अस्ति। एतत् पदं नवमे शतके प्राप्ते पश्चिमगङ्गवंशस्य वीरगल्लु (योधशिलास्मारकम्) शिलाशासने उल्लिखितम् । एतत् बेङ्गावल ऊरु इति कन्नाडपदस्य पाठान्तरम् अस्ति । कन्नडे बेङ्गावल ऊरु इत्युक्ते संरक्षणस्य प्रदेशः इति । एतत् स्थानं गङ्गवंशीयराजानां सेनालयः आसीत् इति श्रूयते ।
==प्रशासनम्==
बृहत् बेङ्गळूरु महानगरपालिके इति प्रकल्पः सम्पूर्णस्य महानगरस्य प्रशासनव्यवस्थां निर्वहति । एषः क्रि.श. २००७तमे वर्षे रूपितः । अत्र १०० प्रभागाः (wards) सन्ति । ११० ग्रामाः अस्मिन् अन्तर्गच्छन्ति । एतत् बि.बि.एम्.पि. तु संसत्सदस्येन, स्थलीयप्रशसकेन च सह २५० निर्वाचितप्रतिनिधिभिः प्रशास्यते । प्रतिवर्षं प्रयोजकसदस्यानां चयनार्थं निर्वाचनं प्रचलति । निर्वाचने जितेषु सदस्येषु पुनः निर्वाचनक्रमेण एव महापौरः उपमहापौरः च चीयेते ।
पङ्क्तिः १३७:
बेङ्गळूरुनगस्य आरक्षण व्यवस्था समीचीना अस्ति । बेङ्गळूरुनगरारक्षकाणां ६ वलयाः सन्ति । तत्र वाहनसञ्चारव्यवस्थपनाय सञ्चारारक्षणम् (ट्राफिक् पोलिस्) विशेषसुरक्षार्थं सश्स्त्रसुरक्षादलम् (आर्मड् रिसर्व् फ़ोर्स्) अपराधसंशोधनार्थं केन्द्रीय अपराधनियन्त्रणविभागः (सेण्ट्रल् क्रैम् ब्राञ्च्) अपि सन्ति । एतत् राज्यस्य राजधानी इति कारणेन अत्र जनजीवनाय सर्वविधसौकर्याणि प्रकल्पितानि । तथा प्रसासनसौकर्यार्थं विधानसौधः (कर्णाटकसर्वकारस्य केन्द्रस्थानम्) उच्चन्यायालयः, राजभवनम् (राज्यपालस्य कार्यधाम) कर्णाटकस्य २८ लोकस्भास्थानेषु बेङ्गलूरुमहानगरतः ३ सांसदाः चिताः सन्ति । महानगरस्य अस्य विद्युद्वितरणजालः तु बेस्काम् इति सर्वकारीयस्वाम्यस्य कम्पनी एव निर्वहति । पानजल्स्य वितरणं अशुद्धजलस्य निर्वहण्स्य कार्यं कर्तुं सर्वकारीये याजमान्ये बि.डब्ल्यू.एस्.एस्.बि. इति संस्था अस्ति ।
==संस्कृतिः शिक्षा च==
कलावैविध्य, जननीवनवैविध्यं च अस्य नगरस्य वैषिष्ट्यम् अस्ति । विविधविद्याभ्यासार्थमपि नगरॆऽस्मिन्नगरेऽस्मिन् अवसराः सन्ति । अस्याः नगर्याः विशिष्टा संस्कृतिः वैदॆशिकान्वैदेशिकान् अकर्षयन्तीअस्ति।भाररीयविद्याभवनम्, चित्रकलापरिषत्, भारतीयविज्ञानमन्दिरम्, इण्डियन् इन्स्टिट्यूत् आफ् सैन्स इत्याद्यः शिक्षासंस्थाः आबहॊः कालात् सरस्वतीसॆवांसरस्वतीसेवां कुर्वत्यः सन्ति । बेङ्गळुरुमहानगरे नवरात्रम्, गणेशोत्सवः, दीपावली इत्यादीनि भारतीयानि सर्वाणि सांस्कृतिकानि पर्वाणि अत्र वैभवेन आचरन्ति । अपि च क्रिस्मस्, नवर्षम्, रमजान् इत्यादीन् उत्सवान् अपि समानप्रीत्या अचरन्ति । करग, अणण्म्म उत्सवः इत्यादयः स्थलीयाः जानपदीयाः उत्सवाः काले आचर्यन्ते । अत्र ईशदिव पाश्चिमात्त्यजीवनशैली अपि रूढिगता अस्ति । अतः एतत् नगरं “कास्मॊपालिटन्“कास्मोपालिटन् सिटि इत्यपि कथयन्ति । अत्रस्स्थानि विविधानि दूरदर्शनवाहिनीनां कॆन्द्राणिकेन्द्राणि, आकाशवाणीकॆन्द्राणिआकाशवाणीकेन्द्राणि विशॆषतःविशेषतः एफ्.एम्.रॆडियॊरेडियॊ बहुप्रसिद्धानि सन्ति । इदानीं भिन्नभिन्नराज्यॆभ्यःभिन्नभिन्नराज्येभ्यः दॆशॆभ्यःदेशेभ्यः जनाः उपजीविकार्थम् अत्र आगत्य सर्वभाषामयं महानगरं सञ्जातम् । कन्नडिगानां सङ्ख्या न्यूना जायमाना अस्ति । अत्यधिकयन्त्रॊद्यमानांअत्यधिकयन्त्रोद्यमानां संस्थपनकारणात् जनसङ्ख्यायाः बाहुल्यात् च परिसरमालिन्यं सम्भूयमानम् अस्ति । जलस्य अभावः अपि तत्र तत्र दृश्यतॆ । एतद्विषयॆ जनाः संस्थाः च जागरिताः अपि सन्ति ।
==अर्थव्यवस्था==
भारतदेशस्य प्रधानार्थिककेन्द्रेषु बेङ्गळूरुनगरस्य गणनीय स्थनम् अस्ति । प्रतिवर्षं ६०सहस्रकोटिरूप्यकाणां व्यवहारः सम्भवति । महानगरस्य अस्य अर्थक्षेत्रे तु भारत् एलेक्रानिक्स लिमिटेड्, हिन्दुस्तान् एरोनटिक्स लिमिटेड् न्याशनल् एरोस्पेस् ल्याबोरेटरीस्, भरत् हेव्वी एलेक्ट्रानिक्स लिमिटेड् भारत् अर्थ मूवर्स् लिमिटेड्, इण्डियन् स्फेस् रिसर्च् टूल्स् इत्यादीनां महोद्यमसंस्थानां योगदानं महत् वर्तते । इन्फार्मेशन् टेक्नोलजि उद्यमे तु भारते एव अस्य महानगरस्य प्राथम्यं वर्तते । भारतदेशस्य ऎटि निर्यातस्य ३३% योगदानं बेङ्गळूरुनगरस्य ऎटिसंस्थायाः एव सन्ति । भारतस्य इन्फोसिस्, विप्रो,सिमेन्स्, टाटा कन्सल्टेन्सी, इत्याद्यानां बृहत्ऎटिउद्यमसंस्थानां प्रधानकेन्द्रं बेङ्गळूरुनगरे एव अस्ति । बयोटेक्नालजि अपि अत्र प्रसिद्धा अस्ति । भारतस्य बृहत्तमः उद्यमः बयोकान् अपि अत्र एव अस्ति । कन्नड चलच्चित्रोद्यमः अपि बृहत्प्रमाणेन कार्यव्यापृतः अस्ति । सहस्रशः जनाः अस्मिन् क्षेत्रे व्यस्ताः सन्ति । एते उद्यमिनः प्रजाभ्यः सदभिरुचिदं मनोरञ्जनं यच्छन्ति । कोटिशः धनव्यवहारः अपि राज्यस्य आर्थिकसमृद्धये लाभाय भवति ।
==वायुमर्गसञ्चारः==
बेङ्गळुरुमहानगरात् बहिर्भागे बेङ्गळूरु अन्ताराष्टिय विमाननिस्थानम् क्रि.श.२००८ तमे वर्षे आरब्धम् अस्ति । इतः विश्वस्य सर्वे देशाः गम्याः भवति । वायुसञ्चारस्य जनसङ्ख्यां, निस्थानकस्य वैशाल्यं, सञ्चाद्विमानसङ्ख्यां च परिगणय्य एतत् भारतस्य चतुर्थं बृहत् निस्थानम् इदि उद्घुष्टम्। महानगरस्य केन्द्रात् विमाननिस्थानपर्यन्तं गमनागमनं कर्तुं सुगमा राजमार्गव्यवस्था कल्पिता अस्ति ।
==रॆल्रेल् यानम्==
बेङ्गळूरु महानगरे वाहनसञ्चारस्य समस्याः निवारयितुं प्रयत्नरूपेण सध्यः एव नम्म मेट्रो इति अतिवेगस्य धूमशकटयानं (रेल्) तु नूतनतया आरप्स्यते । एतत् प्रतिदिनं बहुवारं ४२.३कि.मी. दूरं सञ्चरिष्यति । मध्यमार्गं ४१ स्थगनकेन्द्राणि भावन्ति । समग्रदेशस्य अन्यराज्यानां नगराणि गन्तुं राष्ट्रीय रेल्वे जालः तु अस्ति एव । भारतसर्वकारस्य रेल्विभागस्य नैरुत्यरेल्वे वलयः बेङ्गळूरुनगरे कार्यं निर्वहति । बेङ्गळूरु नगररेल्वे, यशवन्तपुर जङ्कक्षन् च इति प्रधाननिस्थानद्वयम् अस्ति । इतः सामन्ययानात् आरभ्य वातानुकूलितसुखतमयान पर्यन्तं सर्वविधानि रेल् यानानि चलन्ति ।
==भूमार्गसञ्चारः==
"https://sa.wikipedia.org/wiki/बेङ्गळूरु" इत्यस्माद् प्रतिप्राप्तम्