"मैसूरु" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding mg:Mysore
(लघु) spell correct
पङ्क्तिः ९३:
==चामुण्डीपर्वतः==
[[File:Nandi Chamundi Mysore.jpg|thumb|right|220px|चामुण्डीपर्वतस्थः नन्दी]]
[[चामुण्डीपर्वतः]] (३४८९ पादपरिमितोन्नतः) अस्मिन् प्रदेशे स्थितस्य चामुण्डेश्वरीदेवालयस्य भव्यगोपुरं ६४० मीटर् उन्नतं , २००० वर्षप्राचीनं च । सागरस्तरतः १०५० मीटर् उन्नतप्रदेशे मैसूरुनगरस्य किरीटस्रहशः प्रवतप्रदेशः एषः अस्ति । मैसूरु ओडॆयर्ओडेयर् वंशीयानां कुलदेवतायाः वनदेवतायाः श्री चामुण्डेश्वर्याः निवासस्थानम् श्री चामुण्डेश्वरीदेवालयः अत्र अस्ति । उन्नतं गोपुरम् अतीव आकर्षकं च अस्ति । पर्वतस्य उपरि शिवदेवालयः अपि अस्ति । चामुण्डीपर्वतात् मैसूरुनगरस्य विहङ्गमदृश्यम् अतीव मनमोहकम् अस्ति ।
चामुण्डीपर्वतप्रदेशं गन्तु १३ कि.मी यावत् वाहनमार्गेण गन्तव्यम् अस्ति । पर्वतमध्ये एकशिला निर्मितः कश्चन बृहन्नन्दीविग्रहः अतीव आकर्षकः (१८ पादपरिमितोन्नतः) अस्ति । अस्मात् प्रदेशात् सम्पूर्णं मैसूरुनगरम् दृष्टुं शक्यते ।
चामुण्डीपर्वतप्रदशे महिषासुरस्य महती प्रतिमा सुन्दरतया स्थापिता अस्ति । अत्र प्रतिदिनम् सहस्रशः जनाः आगच्छन्ति । विविधाः आपणाः सन्ति । नवरात्रिसमये चामुण्डीपर्वतप्रदेशे देवालये विशेषपूजाः उत्सवाः च भवन्ति । गमनागमनसमये अपूर्वं प्रकृतिसौन्दर्यं दृष्टुं शक्यते । मैसूरुनगरतः वाहनव्यवस्था उत्तमा अस्ति ।
"https://sa.wikipedia.org/wiki/मैसूरु" इत्यस्माद् प्रतिप्राप्तम्