"रामः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding la:Rama
(लघु) spell correct
पङ्क्तिः ३:
{{हिन्दूधर्मः}}
== जननम् ==
अयोध्यायाः चक्रवर्ती सम्राट् दशरथः आसीत् । तस्य त्रयः पत्न्यः आसन् । परं सः दशरथः निपुत्रिकॊ आसीत् ।अतः पुत्रप्राप्त्यर्थं दशरथः पुत्रकामेष्टि यजनं कृतवान् । तत्फलत्वेन श्रीरामचन्द्रः कौसल्यायाः गर्भाम्बुधौ चैत्रशुक्लनवम्यां पुनर्वसुनक्षत्रे जन्म प्राप्तवान् । सुमित्रायाः द्वॊ पुत्रौ लक्ष्मणः शत्रुघ्नः च तथैव कैकॆय्याःकैकेय्याः भरतः जन्म लब्धवन्तः। चत्वारः बालकाः अतीव बुद्धिमन्तः आसन् । रामः बाल्यादॆवबाल्यादेव शान्तः वीरश्चासीत्। सः सदैव जीवनॆ मर्यादायाः कृतॆ सर्वॊच्चस्थानंसर्वोच्चस्थानं दत्तवान् अत एव स मर्यादा पुरुषॊत्तमपुरुषोत्तम श्रीरामः नाम्ना प्रसिद्धः।तस्य राज्यं न्यायपूर्णं प्रजायाः सदैव हितचिन्तकः आसीत्। अतः सर्वे अद्यापि भारते सुराज्यस्य परिकल्पनां ये कुर्वन्ति तदा रामराज्यस्य विषये वदन्ति। सदैव धर्ममनुचारिणः त्रयः भ्रातरः अपि वसिष्ठ ऋषेः समीपे अधीताः।
 
== [[अयोध्या|अयोध्यां]] प्रति [[विश्वामित्रः|विश्वामित्रस्या]]गमनम् ==
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्