"संस्काराः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding es:Saṃskāra
(लघु) spell correct
पङ्क्तिः १:
{{हिन्दूधर्मः}}
==संस्कारशब्दार्थः==
बहुष्वर्थेषु संस्कारशब्दस्य प्रयोगो दृश्यते परिष्करण – भूषण- प्रशिक्षण- संस्कृति- स्वशुध्दिक्रिया धार्मिकविधानादिषु विभिन्नेष्वर्थेषु प्नयुक्तोऽयं संस्कारशब्दः । शास्त्रान्तरेष्वपि अस्य स्वरुपं भिन्नतय वर्णितम् । वेदान्तिनां मते “देहे समुत्पद्यमानः स्नानाचमनादिजन्यजीवधर्मः संस्कारः। भावस्य व्यक्तिकरणार्थमात्मब्यञ्जनशक्तिरेव संस्कार इति नैयायिकमतम् । धर्मशास्त्रे तु मानवस्य कायिक –वाचिकपरिशुध्दयर्थं धर्मिकक्रियानुष्ठानेनात्मनि जायमानो धर्मैविशेषः संस्कार इति प्रतिपादितम् । सामान्यतः धार्मिकक्रियाकल्पार्थे संस्कारशब्दस्य व्यवहारो दृश्यते व्याकरणे । दॊषापनोदनपूर्वकंदोषापनोदनपूर्वकं गुणाधानमॆवगुणाधानमेव संस्कार इति फलितम् ।
 
==संस्कारभेदः==
गर्भाधानादारभ्यान्त्येष्टिं यावत् त्रयोदशसंस्काराः इति मनुना प्रतिपादितम् । ते च यथा – गर्भाधानम्, पुंसवनम्, सीमन्तोन्नयनम्, जातकर्म, नामकरणम् बहिर्निष्कमणम्, अत्रप्राशनम्, कर्णवेधनम्, चूडाकर्म, उपनयनम् केशान्तः समावर्त्तनम्, विवाहः, अन्त्येष्टिश्चेति । एषु केशान्तसंस्कारं विहायावशिष्टाः द्वादशसंस्काराः स्वीकृताः याज्ञवल्क्येन । तेन समावर्त्तनसंस्कारेण केशान्तसंस्कारस्यान्तर्भावः कृतः । बॊधायनाचार्यैरपिबोधायनाचार्यैरपि सीमन्तोन्नयनानन्तरं गर्भिण्याः सप्तमे मासि विष्णुबलिः इति कश्चन चतुर्थः संस्कारः कथ्यते । अपि च ब्रह्मचारिणां वॆदाध्ययनानन्तरंवेदाध्ययनानन्तरं विवाहात् पूर्वं हॊतृहोतृ, शुक्रियं. उपनिषदं,गॊदानंगोदानं, सम्मितं चेति पञ्च वॆदव्रतानिवेदव्रतानि संस्कारत्वॆनसंस्कारत्वेन निर्दिष्टानि वर्तन्ते । कॆशान्तःकेशान्तः इति संस्कारस्तु बॊधायनाचार्यैःबोधायनाचार्यैः नॊक्तःनोक्तः । तथा च उपनयनानन्तरं श्रवण्यां पौर्णमास्यां वेदोपाकरणं अथवा वेदारम्भः इति संस्कारॊऽपिसंस्कारोऽपि विहितः । एवं च षॊडशसंस्काराषोडशसंस्कारा भवन्ति ।
 
==षोडशसंस्काराः==
"https://sa.wikipedia.org/wiki/संस्काराः" इत्यस्माद् प्रतिप्राप्तम्