"तत्त्वम् (रसायनशास्त्रम्)" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding lb:Element (Chimie)
(लघु) r2.7.2) (Robot: Adding or:ମୌଳିକ; अंगराग परिवर्तन
पङ्क्तिः ६:
केवलम् ९२ तत्त्वानि पृथ्वीलोके विरले अस्ति।
 
= तत्त्वानि निर्माणानि =
यदा ब्रह्माण्डम् अरचयत्, ऊर्जा अपि अरचयत्। ऊर्जायाः तत्त्वस्य निबिडं रूपम् एव अस्ति। यदा ऊर्जा निबिडः अभवत्, तदा तत्त्वं अरचयत्। प्ररंभे केवलम् हाईड्रोजम् एव अरचयत्। परन्तु परमाणुप्रतिक्रियाभ्यः नव तत्त्वानि अरचयत्। एषा परमाणुप्रतिक्रियाभ्यः विशालतारायाम् भवति। यदा विशालतारा अस्फुटत् तदा नव पदार्थाः ब्रह्माण्डे प्रसारयति।
 
पङ्क्तिः ९९:
[[nrm:Êlément]]
[[oc:Element quimic]]
[[or:ମୌଳିକ]]
[[pa:ਰਸਾਇਣਕ ਤੱਤ]]
[[pap:Elemento kímiko]]
"https://sa.wikipedia.org/wiki/तत्त्वम्_(रसायनशास्त्रम्)" इत्यस्माद् प्रतिप्राप्तम्