"मृदङ्गः (वाद्यम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Wiki-mridangam.jpg|250px|thumb|मृदङ्गवाद्यम्]]
'''मृदङ्गवाद्यं''' [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीते]] उपयोगं कुर्वन्ति। "अवनद्धवाद्यगणस्य" प्रसिद्धः प्रमुखः लयवाद्यं भवति। मृत् तथा अङ्गपदाभ्याम् अस्य वाद्यस्य मृदङ्गवाद्यम् इति व्यवहारः।
==मृदङ्गस्य रचनाक्रमः==
Line ६ ⟶ ७:
गोपालराव् अप्प्, शिवस्वामि अप्प, नारायणस्वामि अप्प, मान्पोण्डिया पिळ्ळे, पुदुक्कोट्टै दक्षिणामूर्ति पिळ्ळे, मुत्तुस्वामि तेवर्, कुंयुमणि अय्यर्, हेच् पुट्टाचार्, टि.एम्. पुट्टस्वामय्य, पालक्काड् सुब्बय्यर्, पाल्फाट् मणि अय्यर्, सि.के. अय्यामणि अय्यर्, वेल्लूरु रामभद्रन्, उमयाळप्पुरम् शिवरामन्, कारैकुडि मणि, तिरुवारूरु भक्तवत्सलन्, मन्नार्गुडि ईश्वरन्, टि.के.मूर्ति, पाल्घाट् रघु, श्रीमुष्णं राजाराव्, टि.वि.गोपालकृष्णन्, टि.वि.भद्राचार्, पि.जि.लक्ष्मीनारायणः, ए.वि.आनन्द, एम.टि.राजकेसरि, टि.ए.एस्.मणि, एम्.वासुदेवराव्, के.वि.प्रसाद्, चेलुवराजस्वामि, एच्.एस्.सुधीन्द्रः, अर्जुनकुमारः, आनूरु अनन्तकृष्णशर्मा,
*[[उडुपी]]क्षेत्रस्य मृदङ्गवादकाः, बालचन्द्रः आचार्यः, बालचन्द्रः भागवत, देवेशः भट्टः,
==बाह्यसम्पर्कतन्तुः==
* Mannarkoil J Balaji explains about the aspects of mridangam.
* [http://www.angelfire.com/mb/mridhangam Know about tala system and about mridangam]
 
[[bg:Мридангам]]
[[वर्गः:द्वैतग्रन्थाः]]
[[cs:Mridanga]]
[[de:Mridangam]]
[[en:Mridangam]]
[[eo:Mridangamo]]
[[es:Mridangam]]
[[fr:Mridang]]
[[hi:मृदंग]]
[[hu:Mridangam]]
[[it:Mridangam]]
[[ja:ムリダンガム]]
[[lt:Mridanga]]
[[ml:മൃദംഗം]]
[[mr:मृदंग]]
[[nn:Mridangam]]
[[pl:Mridanga]]
[[pt:Mridangam]]
[[ru:Мриданга]]
[[sv:Mridangam]]
[[ta:தண்ணுமை]]
[[te:మృదంగం]]
[[uk:Мріданґа]]
"https://sa.wikipedia.org/wiki/मृदङ्गः_(वाद्यम्)" इत्यस्माद् प्रतिप्राप्तम्