"पद्मश्री-पुरस्कारः" इत्यस्य संस्करणे भेदः

(लघु) Bhaskar Bhatt Joshi इति प्रयोक्त्रा पद्मश्री पुरस्कारः इत्येतत् पद्मश्री-पुरस्कारः इत्येतत् प्रति चा...
No edit summary
पङ्क्तिः १:
पद्मश्री पुरस्कारं [[कला]], [[शिक्षणम्]], [[कैगारिका]], [[साहित्यम्]], [[विज्ञानम्]], समाजसेवासु परिणितेभ्यः प्रसिद्धेभ्यः भारतीयेभ्यः [[भारातम्|भारातसार्वकारेण]] दीयमानेषु पुरस्कारेषु चतुर्थः पुरस्कारः। [[भारतरत्नम्]], [[पद्मविभूषणः]], [[पद्मभूषणः]], पद्मश्री इति पुरस्काराणां क्रमः विद्यते। अस्य पुरस्कारस्य उपरि देवनागरिभाषायां “पद्म” तथा “श्री” पदे कमलचित्रे भवतः। एवं अधोभागे अपि दृश्यन्ते। भारतीयेभ्यः न केवलं दीयते किन्तु वैदेशिकासु ये च [[भारातम्|भारताय]] अनेकविधसेवाम् कृतवन्तः भवन्ति तेषां कृते एनं पुरस्कारं दीयते।
==पश्यन्तु==
[[पद्मश्री - पुरस्कारः(१९५४-१९५९)]]<br>
[[पद्मश्री - पुरस्कारः(१९६०-१९६९)]]<br>
[[पद्मश्री - पुरस्कारः(१९७०-१९७९)]]<br>
[[पद्मश्री - पुरस्कारः(१९८०-१९८९)]]<br>
[[पद्मश्री - पुरस्कारः(१९९०-१९९९)]]<br>
[[पद्मश्री - पुरस्कारः(२०००-२००९)]]<br>
[[पद्मश्री - पुरस्कारः(२०१०-२०१९)]]<br>
==बाह्यसम्पर्कतन्तुः==
*{{cite web|title=Padma Awards|publisher=[[Ministry of Communications and Information Technology (India)|Ministry of Communications and Information Technology]]|url=http://india.gov.in/myindia/padmashri_awards_list1.php}}
"https://sa.wikipedia.org/wiki/पद्मश्री-पुरस्कारः" इत्यस्माद् प्रतिप्राप्तम्