"भगवद्गीता" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (रोबॉट: gl:Bhagavad-ghitá की जगह gl:Bhagavad Gita जोड़ रहा है
मातृकापत्रचित्रस्य विवरणम्
पङ्क्तिः २५:
:''नष्टधर्मज्ञानलोककृपालुभिर्ब्रह्मरुद्रेन्द्रादिभिरर्थितोज्ञानप्रदर्शनाय भगवान् व्यासोऽवततार । ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनाद्वेदार्थज्ञानाच्च् संसारे किलश्यमानानां वेदानधिकारिणं स्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदार्थोपवृंहितां तदनुक्त केवलेश्वरज्ञानदृष्टार्थयुक्तां च सर्वप्राणिनामवगाह्मानवागाह्यरुपां केवलभगवत्स्वरुपपरां परोक्षार्थां महाभारतसंहितामचीक्लृपत ।
तच्चोक्तं-
[[Image:Bhagavad Gita, a 19th century manuscript.jpg|250px|thumb|भगवद्गीतायाःश्रीमद्भगवद्गीतायाः एकंएकोनविंशतितमशतमानस्य तालपत्रंमातृकायाः नवदशशतमानस्यपृष्ठानि]]
<div class="smaller">
:'''लोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम् ।'''
"https://sa.wikipedia.org/wiki/भगवद्गीता" इत्यस्माद् प्रतिप्राप्तम्