"दक्षिणबेङ्गळूरुलोकसभाक्षेत्रम्" इत्यस्य संस्करणे भेदः

मध्यबेङ्गळूरुलोकसभाक्षेत्रं कर्णाटकम्|कर्... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०६:४८, २८ फेब्रवरी २०१३ इत्यस्य संस्करणं

मध्यबेङ्गळूरुलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । एतत् क्षेत्रं २००९तमे वर्षे अस्तित्वे आगतम् ।

विधानसभाक्षेत्राणि

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
१६६ गोविन्दराजनगरम् इतरे बेङ्गळूरुनगरमण्डलम्
१६७ विजयनगरम् इतरे बेङ्गळूरुनगरमण्डलम्
१६९ चिक्कपेटे इतरे बेङ्गळूरुनगरमण्डलम्
१७० बसवनगुडी इतरे बेङ्गळूरुनगरमण्डलम्
१७१ पद्मनाभनगरम् इतरे बेङ्गळूरुनगरमण्डलम्
१७२ बी.टी.एम् ले-औट् इतरे बेङ्गळूरुनगरमण्डलम्
१७३ जयनगरम् इतरे बेङ्गळूरुनगरमण्डलम्
१७५ बोम्मनहळ्ळी इतरे बेङ्गळूरुनगरमण्डलम्

लोकसभासदस्याः

वर्षम् लोकसभासदस्यः पक्षः
१९५१ टी.मादय्यगौडः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)(द.बेङ्गळूरु)
१९५७ हेच्.सी.दासप्पः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)(बेङ्गळूरु)
१९६२ हेच्.सी.दासप्पः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)(बेङ्गळूरु)
१९६७ के.हनुमन्तय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)(बेङ्गळूरु)
१९७१ के.हनुमन्तय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)(बेङ्गळूरु)
१९७७ के.एस्.हेगडे जनतापक्षः
१९८० टी.आर्.शामण्णः जनतापक्षः
१९८४ वी.एस्.कृष्ण ऐय्यरः जनतापक्षः
१९८९ आर्.गुण्डूरावः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ के.वेङ्कटगिरिगौडः भारतीयजनतापक्षः
१९९६ अनन्तकुमारः भारतीयजनतापक्षः
१९९८ अनन्तकुमारः भारतीयजनतापक्षः
१९९९ अनन्तकुमारः भारतीयजनतापक्षः
२००४ अनन्तकुमारः भारतीयजनतापक्षः
२००९ अनन्तकुमारः भारतीयजनतापक्षः