"उपनिषद्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding ar, be, bg, bn, ca, ckb, cs, de, el, eo, es, et, fa, fi, fiu-vro, fr, fy, gu, he, hi, id, is, it, ja, kn, ko, ky, la, lt, lv, ml, mr, ms, nds, new, nl, nn, no, or, pl, pt, ro, ru, sh, simple, sk, sl, sr, sv, ta, te, th, tl, tr, u...
पङ्क्तिः १५:
==उपनिषत्प्रतिपादितानि परमतत्त्वानि==
न्याय-वैशेषिक-साङ्ख्य-योग-मीमांसा-वेदान्तादिषु दर्शनेषु तत्तन्मतस्थापकप्रमाणानि उपनिषत्तत्त्ववाक्यान्येव । आधिभौतिक-आधिदैविक-आध्यात्मिकेभ्यः त्रिभ्यः दुःखेभ्यः मोचनं प्राप्य चतुर्विधपुरुषार्थेषु धर्मार्थकाममोक्षेषु जीवनस्य आत्यन्तिकलक्ष्यभूतस्य मोक्षस्य प्राप्त्यर्थं यानि पालनीयानि कार्याणि सन्ति तान्येव उपनिष्त्परमतत्त्वानि ।
 
''''ब्रह्मसत्यं जगन्मिथ्या'''' ''''जीवो ब्रह्मैव नापरः'''' इत्यतः ''''सत्यं ज्ञानमनन्तं ब्रह्म'''' ''''सर्वं खल्विदं ब्रह्म'''' ''''प्रज्ञानं ब्रह्म'''' ''''स नायमात्मा ब्रह्मविज्ञानमयो'''' इत्यादिभिः उपनिषत्वाक्यैः ब्रह्मनिर्देशं कृत्वा तत्त्वमसि इति बोधयित्वा ''''अहं ब्रह्मास्मि'''' इति परमलक्ष्यं प्रापयति साधकं ब्रह्मविद्या । सर्वोपनिषदां तत्त्वं जीवब्रह्मैक्यमेव हि इत्यलं विस्तरेण ।
==उपसंहारः==
--[[विशेष:योगदानम्/117.192.165.116|117.192.165.116]] १५:२७, ११ एप्रिल् २०१२ (UTC)==उपसंहारः==
जीवनस्य समग्रोन्नतिं काङ्क्ष्यमाणाः उपनिष्द्ग्रन्थाः न केवलं मानुष्यकस्य आध्यात्मिकोन्नतिं प्रतिपादयन्ति अपि तु भौतिकशास्त्रं गणितशास्त्रं जीवशास्त्रं सामूहिकशास्त्रं भूमिशास्त्रम् आरोग्यशास्त्रं इत्यादीनां तत्त्वानि अपि तत्र तत्र उपन्यस्यन्ति । उदाहरणम् -
 
:'गणिते' - पूर्णमदः पूर्णमिदं.......... इति मन्त्रेण सून्यसङ्ख्यायाः गणितवैशिष्ट्यं प्रतिपाद्यते । '०+०=०, ०-०=०, ०X०=०' इत्यादि ।
मुक्तिकोपनिषदि १०८ उपनिषदां नामानि सन्ति यत्र ऋग्वेदस्य १०, शुक्लयजुर्वेदस्य १६, कृष्णयजुर्वेदस्य ३१, सामवेदस्य १६, अथर्ववेदस्य ३२ उपनिषदः सन्ति । काश्चन वेदान्तसिद्धान्तप्रतिपादिकाः काश्चन योगोपदेशिकाः काश्चन संन्यासवर्णनपरकाः काश्चन विष्णोः शिवस्य श्क्तेः वा प्रशंसिकाः ।
 
मुक्तिकोपनिषदि १०८ उपनिषदां नामानि सन्ति यत्र ऋग्वेदस्य १०, शुक्लयजुर्वेदस्य १६, कृष्णयजुर्वेदस्य ३१, सामवेदस्य १६, अथर्ववेदस्य ३२ उपनिषदः सन्ति । काश्चन वेदान्तसिद्धान्तप्रतिपादिकाः काश्चन योगोपदेशिकाः काश्चन संन्यासवर्णनपरकाः काश्चन विष्णोः शिवस्य श्क्तेःशक्तेः वा प्रशंसिकाः ।
 
[[चित्रम्:Raja Ravi Varma - Sankaracharya.jpg.jpg|thumb|right|200px|उपनिषदां भाष्यप्रणेता सशिष्यः शङ्कराचार्यः]]
 
"https://sa.wikipedia.org/wiki/उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्