"अक्षरधाम (गान्धिनगरम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
अत्र सहजानन्दवनम् इति किञ्चन स्थानं शिलावनैः, जलपातैः सङ्गीतोत्सभिः युक्तम् अस्ति । अस्य विस्तारः ६ हेक्टरमितः अस्ति । एतत् स्थलं प्रपञ्चस्य अष्टमम् अदभुतम् इति च कथयन्ति ।
अक्षरधाम इदानीं गिन्नीस् विश्वपुस्तकेऽपि अधिकृततया प्रविष्टम् अस्ति ।
स्वामिनारायणसंस्था द्वारा पञ्चखण्डेषु ७१३ सङ्ख्याकाः देवालयाः कृताः सन्ति । हिन्दुधार्मिकविधिप्रकारमेव अत्रत्यानि आचरणानि प्रचलन्ति । प्रतिवर्षं २० लक्ष्याधिकजनाः अक्षरधाम देवालयसङ्कीर्णं पश्यन्ति । [[दिल्ली]]नगरेऽपि ‘अक्षरधाम’ भव्यतया निर्मितम् अस्ति ।
== दिल्ली ==
नगरेऽपि ‘अक्षरधाम’ भव्यतया निर्मितम् अस्ति ।
[[वर्गः:गुजरातराज्यस्य प्रेक्षणीयस्थानानि]]
 
"https://sa.wikipedia.org/wiki/अक्षरधाम_(गान्धिनगरम्)" इत्यस्माद् प्रतिप्राप्तम्