"निष्क्रमणसंस्कारः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) Bot: Migrating 3 interwiki links, now provided by Wikidata on d:q2083206 (translate me)
पङ्क्तिः २:
शिशोः गृहाद् प्रथमबहिर्निगमनं निष्क्रमणमित्युच्यते । चतुर्थमासि शुभे दिने संस्कारोऽयं करणीय इति मनुनोक्तम् । शिशोःमानसिक्यभिवृध्द्यर्थं वाह्मजगत ज्ञाननिमित्तं श्रीवृध्द्यर्थञ्च संस्कारोऽयं विधीयते ।
[[वर्गः:षोडशसंस्काराः]]
 
[[en:Nishkramana]]
[[hi:निष्क्रमण संस्कार]]
[[ru:Нишкрамана]]
"https://sa.wikipedia.org/wiki/निष्क्रमणसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्