"कारकचतुर्थी" इत्यस्य संस्करणे भेदः

No edit summary
रिक्तस्थानम्
पङ्क्तिः १:
पिता पुत्राय फलं ददाति ।ददाति। कर्मणा यमभिप्रैति स सम्प्रदानम् (पा.सू.-१/४/३२) दानस्य कर्मणा यम् अभिप्रैति स सम्प्रदान संज्ञः स्यात् ।स्यात्। पिता पुत्राय फलं ददाति ।ददाति। अत्र पिता कर्ता ।कर्ता। फ्लं कर्म ।कर्म। कर्मणा सम्बन्धुः पुत्रम् अभिप्रैति ।अभिप्रैति। अतः पुत्रः सम्प्रदानम् ।सम्प्रदानम्। तस्मात् सम्प्रदानवाचकात् शब्दात् ‘चतुर्थी सम्प्रदाने’ इति सूत्रेण चतुर्थी भवति ।भवति।
 
* राजा युद्धाय संनह्यते ।संनह्यते। क्रियया यमभिप्रैति स सम्प्रदानम् (वा..) अकर्मकक्रियोद्देश्यमपि सम्प्रदानसंज्ञं स्यादिति वार्तिकस्य अर्थः ।अर्थः। राजा युद्धाय संनह्यते ।संनह्यते। अत्र सन्नहनमेव क्रिया तस्याः क्रियायाः उद्देश्यं युद्धम् ।युद्धम्। अतो सम्प्रदानम् प्रकृतवार्तिकेन ।तस्मात्प्रकृतवार्तिकेन।तस्मात् सम्प्रदानभूतात् युद्धात् ‘चतुर्थी सम्प्रदाने’ इति सूत्रेण चतुर्थी भवति ।भवति।
 
* बालकाय खण्डशर्करा रोचते ।रोचते। रुच्यर्थानां प्रीयमाणः (पा.सू.- १/४/३३) रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः सम्प्रदानं स्यात् ।स्यात्। प्रीयमाणः प्रीत्याश्रयः ।प्रीत्याश्रयः।
 
* बालिका पुष्पेभ्यः स्पृहयति ।स्पृहयति। स्पृहेरीप्सितः (पा.सू.- १/४/३६) स्पृहयतेः प्रयोगे इष्टः सम्प्रदानं स्यात् ।स्यात्। बालिका पुष्पेभ्यः स्पृहयति ।स्पृहयति। अत्र स्पृहयतेः प्रयोगः अस्ति ।अस्ति। पुष्पाणि च इष्टानि ।इष्टानि। अतः पुष्पाणां सम्प्रदानसंज्ञां ततश्चतुर्थीः भवति ।भवति। ‘चतुर्थी सम्प्रदाने इति सूत्रेण ।सूत्रेण।
 
* कंसः कृष्णाय क्रुध्यति ।क्रुध्यति। द्रोणादयः अभिमन्यवे द्रुह्यन्ति ।द्रुह्यन्ति। कर्णः अर्जुनाय ईष्यति ।ईष्यति। मन्दमतिः बुध्दिमत्ते असूयति ।असूयति। क्रुधद्रुर्ष्यासूर्यार्थानां यं प्रति कोपः (पा.सू. – १/४/३७) क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः सः सम्प्रदान संज्ञः स्यात्, क्रुध्यति, द्रुह्यति, ईर्ष्यति, असूयति इत्येतेषां तत् पर्यायाणाञ्च प्रयोग यं प्रति कोपः सः सम्प्रदानसंज्ञां प्राप्नोति इत्यर्थः ।इत्यर्थः। क्रोध= अमर्षः ।अमर्षः। द्रोहः= अपकारः ।अपकारः। ईर्ष्या= अक्षमा (असहनम्) असूया = गुणेषु दोषाविष्करणम् ।दोषाविष्करणम्। बालः ग्रामाय (ग्रामं) गच्छति ।गच्छति। ‘गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि’ (पा.सू. -२/३/१७) प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात् तिरस्कारे ।तिरस्कारे। अप्राणिष्वित्यपनीय नौकाकान्नशुकंशृगालवर्जेष्विति वाच्यम् (वा.) मन्यतेः कर्मणि विकल्पेन चतुर्थी भवति, तच्च कर्म अनादरद्योतकं भवेत् तत्कर नौः, काकः अन्नः शुकः शृगालो वा न भवेदिति सूत्रवार्तिकयोः तात्पर्यार्थः न त्वां तृणाय मन्ये ।मन्ये। अत्र युष्मच्छब्दार्थः, तृणञ्च मन्यते कर्म ।कर्म। अनादरद्योतकं कर्म तृणमेव ।तृणमेव। अतः तृणादेव चतुर्थी, न तु युष्मच्छब्दात् ।युष्मच्छब्दात्। तृणसदृशोऽपि न तृणादप्यधमः इत्यर्थः ।इत्यर्थः। एवं न त्वां शुनं मन्ये इत्यादिः ।इत्यादिः। शुनकसदृशोऽपि न शुनकादप्यधमः इत्यर्थः ।इत्यर्थः।
 
[[वर्गः:कारकम्]]
"https://sa.wikipedia.org/wiki/कारकचतुर्थी" इत्यस्माद् प्रतिप्राप्तम्