"हरिदासाः" इत्यस्य संस्करणे भेदः

→‎विशेषावलोकनम्: यहां पर क्यों?
पङ्क्तिः ६०:
==कर्णाटकसङ्गीताय योगदानम्==
हरिदासान्दोलनेन कर्णाटकसङ्गीतक्षेत्रं हिन्दुस्तानीसङ्गीतात् पृथक् संवर्धितम् । अनेन भारतीयसङ्गीतक्षेत्रे नूतनस्य शास्त्रीयसङ्गीतस्य उदयः अभवत् । अतः पुरन्दरदासं कर्णाटकसङ्गीतस्य पितामहः इति ख्यतिः अस्ति । <ref name="father">Owing to his contributions to ಕರ್ನಾಟಕ ಸಂಗೀತ, ಪುರಂದರದಾಸ is known as ''Karnataka Sangita Pitamaha'' {{cite web|title=Purandara Dasa|url=http://www.kamat.com/indica/faiths/bhakti/purandara.htm|author=Dr. Jytosna Kamat|publisher=Kamats Potpourri|work=|accessdate=2006-12-31}}</ref><ref name="father1">{{cite web|title=Sri Purandara Dasaru|url=http://www.dvaita.org/haridasa/dasas/purandara/purandara.html|author=Madhusudana Rao CR|publisher=Dvaita Home Page|work=|accessdate=2006-12-31}}</ref><ref name="father2">{{cite web|title=History of Music|url=http://carnatica.net/origin.htm|author=S. Sowmya, K. N. Shashikiran|publisher=Srishti's Carnatica Private Limited|work=|accessdate=2006-12-31}}</ref>तस्य कृतिषु पदगळू कृतिः, उगाभोगः, सुळदिः, व्रुत्तनाम, दण्डकः, त्रिपदिः, षट्पदिः, साङ्गत्यम् इति भेदाः सन्ति ।<ref name="sang">Sangatya composition is meant to be sung to the accompaniment of a Sangeetal instrument (Sastri 1955, p359)</ref> ಹಾಗು ''ರಗಳೆ'' .
 
==विशेषावलोकनम्==
* [[:kn:ದ್ವೈತ|ದ್ವೈತ]]
* [[:kn:ವಿಜಯನಗರ ಸಾಮ್ರಾಜ್ಯ|ವಿಜಯನಗರ ಸಾಮ್ರಾಜ್ಯ]]
* [[:kn:ಕರ್ನಾಟಕ ಸಂಗೀತ|ಕರ್ನಾಟಕ ಸಂಗೀತ]]
 
==बाह्यानुबन्धाः==
"https://sa.wikipedia.org/wiki/हरिदासाः" इत्यस्माद् प्रतिप्राप्तम्