"हरिदासाः" इत्यस्य संस्करणे भेदः

→‎विशेषावलोकनम्: यहां पर क्यों?
(लघु) →‎पीठिका: सफाई
पङ्क्तिः १:
हरिदासः'''हरिदासाः''' नाम हरेः दासः ।दासाः। हरिः नाम भगवान् भगवदः दास्य भावः येषु जागरितः भवति ते हरिदासाः भवन्ति । [[भारतम्|भारतस्य]] दक्षिणे विद्यमाने [[कर्णाटकराज्यम्|कर्णाटकरराज्ये]] काचित् विशिष्टा परम्परा अस्ति हरिदासपरम्परा इति । दैवभक्तिं जागरयन्तः अनेन मार्गेण एव इहपरयोः आनन्दः प्रप्तुं साध्यः अनेन मार्गेणैव सायुज्यमपि प्राप्तुं शक्यते इति दर्शितवन्तः । एते भक्तिमार्गस्य प्रवर्तकाः इति एव ख्याताः । एतत् हरिदासभक्त्याः अन्दोलनेन भारतस्य सांस्कृतिकेतिहासस्य श्रेष्ठं परिवर्तनम् आनीतम् । ६शतककाले सन्तः योगिनः विशेषतः दक्षिणभारते संस्कारस्य प्राचीनतत्त्वस्य कलायाः च निरूपणे अधिकं सहाय्यं समाचरन् । एते हरिदासाः दक्षिणभारतस्य राज्यानि प्रशसितानां शसने अपि प्रभावं कृतवन्तः । <ref name="spread">Sharma (1961), p514</ref> अयं हरिदासपथः १३-१४तमशतकेषु आन्दोलनस्य रूपम् अवाप्नोत् । तदा कर्णाटके विजयनगरसाम्राज्यस्य प्रशासनस्य ऊर्जितः कालः । अस्य आन्दोलनस्य प्रधानः उद्देशः [[श्रीमध्वाचार्यः|मध्वाचार्यस्य]] तत्त्वशास्त्रं सामान्यजनेषु दाससाहित्यरूपेण प्रसरणम् । <ref name="hari1"></ref> [[श्रीपादरायः]] [[व्यासतीर्थः]] [[पुरन्दरदासः]] [[कनकदासः]] इत्यादयः प्रमुखाः [[हिन्दुधर्मः|हिन्दुधर्मस्य]] तत्त्वज्ञानिनः, कवयः, विद्वासः महत्तमं पात्रम् निरवहन् । <ref name="hari1">Kamath (2001), p155</ref> आन्दोलनमेतत् कर्णाटकराज्ये आरब्धं दक्षिणभारतस्य अन्यराज्येषु अपि विकीर्णं चेदपि क्रि.श.१२शतके [[बसवण्णः]] इत्यादिभिः आरब्धस्य वीरशैवान्दोलनस्य, क्रि.श.दशमशतकस्य [[तमिळुनाडुराज्यम्|तमिळुनाडुराज्यस्य]] आळ्वार् सताम् आन्दोलनस्य च फलम् एव । <ref name="hari4"></ref><ref name="imm">Krishna Rao M.V. Dr. in {{cite web|title=Haridasa Movement-Part1|url=http://www.ourkarnataka.com/states/history /historyofkarnataka37.htm|author=Arthikaje|publisher=outKarnataka.com|work=History of Karnataka|accessdate=2007-06-02}}</ref> अग्रे वल्लभाचार्यः गुरुः चैतन्य मध्वाचार्यः इत्यादीनां बोधनैः प्रभाविताः जनाः । तस्य भक्ताः विश्वे सर्वत्र इस्कान्(ISKCON) हरिभक्त्यान्दोलनम् आरब्धम् । <ref name="hari2">Kamath (2001), p156</ref> हरिदाससन्तः अधिकाः परिव्राजः गायकाः च भवन्ति स्म । इदमान्दोलनं ब्राह्मणैः एव आरब्धा चेदपि समजस्य सर्ववर्गीयानं योगदानम् अत्र अस्ति । .<ref name="kan">According to some accounts, Kanakaದಾಸ came from a family of hunters (''beda'' ) ಹಾಗು from other accounts, from a family of Shepherds (''kuruba'' ) (Sastri 1955, p365)</ref> कन्नडभक्तिसाहित्यक्षेत्रे हरिदासान्दोलनस्य योगदानं तु अपरिमितम् अस्ति ।<ref name="bhak">Sastri (1955), p381</ref>
==पीठिका==
हरिदासः नाम हरेः दासः । हरिः नाम भगवान् भगवदः दास्य भावः येषु जागरितः भवति ते हरिदासाः भवन्ति । [[भारतम्|भारतस्य]] दक्षिणे विद्यमाने [[कर्णाटकराज्यम्|कर्णाटकरराज्ये]] काचित् विशिष्टा परम्परा अस्ति हरिदासपरम्परा इति । दैवभक्तिं जागरयन्तः अनेन मार्गेण एव इहपरयोः आनन्दः प्रप्तुं साध्यः अनेन मार्गेणैव सायुज्यमपि प्राप्तुं शक्यते इति दर्शितवन्तः । एते भक्तिमार्गस्य प्रवर्तकाः इति एव ख्याताः । एतत् हरिदासभक्त्याः अन्दोलनेन भारतस्य सांस्कृतिकेतिहासस्य श्रेष्ठं परिवर्तनम् आनीतम् । ६शतककाले सन्तः योगिनः विशेषतः दक्षिणभारते संस्कारस्य प्राचीनतत्त्वस्य कलायाः च निरूपणे अधिकं सहाय्यं समाचरन् । एते हरिदासाः दक्षिणभारतस्य राज्यानि प्रशसितानां शसने अपि प्रभावं कृतवन्तः । <ref name="spread">Sharma (1961), p514</ref> अयं हरिदासपथः १३-१४तमशतकेषु आन्दोलनस्य रूपम् अवाप्नोत् । तदा कर्णाटके विजयनगरसाम्राज्यस्य प्रशासनस्य ऊर्जितः कालः । अस्य आन्दोलनस्य प्रधानः उद्देशः [[श्रीमध्वाचार्यः|मध्वाचार्यस्य]] तत्त्वशास्त्रं सामान्यजनेषु दाससाहित्यरूपेण प्रसरणम् । <ref name="hari1"></ref> [[श्रीपादरायः]] [[व्यासतीर्थः]] [[पुरन्दरदासः]] [[कनकदासः]] इत्यादयः प्रमुखाः [[हिन्दुधर्मः|हिन्दुधर्मस्य]] तत्त्वज्ञानिनः, कवयः, विद्वासः महत्तमं पात्रम् निरवहन् । <ref name="hari1">Kamath (2001), p155</ref> आन्दोलनमेतत् कर्णाटकराज्ये आरब्धं दक्षिणभारतस्य अन्यराज्येषु अपि विकीर्णं चेदपि क्रि.श.१२शतके [[बसवण्णः]] इत्यादिभिः आरब्धस्य वीरशैवान्दोलनस्य, क्रि.श.दशमशतकस्य [[तमिळुनाडुराज्यम्|तमिळुनाडुराज्यस्य]] आळ्वार् सताम् आन्दोलनस्य च फलम् एव । <ref name="hari4"></ref><ref name="imm">Krishna Rao M.V. Dr. in {{cite web|title=Haridasa Movement-Part1|url=http://www.ourkarnataka.com/states/history /historyofkarnataka37.htm|author=Arthikaje|publisher=outKarnataka.com|work=History of Karnataka|accessdate=2007-06-02}}</ref> अग्रे वल्लभाचार्यः गुरुः चैतन्य मध्वाचार्यः इत्यादीनां बोधनैः प्रभाविताः जनाः । तस्य भक्ताः विश्वे सर्वत्र इस्कान्(ISKCON) हरिभक्त्यान्दोलनम् आरब्धम् । <ref name="hari2">Kamath (2001), p156</ref> हरिदाससन्तः अधिकाः परिव्राजः गायकाः च भवन्ति स्म । इदमान्दोलनं ब्राह्मणैः एव आरब्धा चेदपि समजस्य सर्ववर्गीयानं योगदानम् अत्र अस्ति । .<ref name="kan">According to some accounts, Kanakaದಾಸ came from a family of hunters (''beda'' ) ಹಾಗು from other accounts, from a family of Shepherds (''kuruba'' ) (Sastri 1955, p365)</ref> कन्नडभक्तिसाहित्यक्षेत्रे हरिदासान्दोलनस्य योगदानं तु अपरिमितम् अस्ति ।<ref name="bhak">Sastri (1955), p381</ref>
 
==आरम्भः==
"https://sa.wikipedia.org/wiki/हरिदासाः" इत्यस्माद् प्रतिप्राप्तम्