"कारवेल्लम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
|}}
 
 
काखेल्लमिति नामशवणम् अपि बहुभ्यः न रोचते । तस्य तिक्ततां स्मृत्वा स्वमुखं तिक्तं जातमिव व्यवहरन्ति काखेल्लं कातायित्वा लवणजले संस्थाप्य किञ्चित्समयानन्तरं सम्यक् अग्नौ पचनीयम् तदनन्तरं जलं संशोध्य केवलं खण्डानां स्वीकारे कृते तस्य तिक्तता न्यूना भवति । कारवेल्लस्य त्वचः निवारणेनापि तिक्तता न्यूना भवति । इदं समान्यतः भारतस्य सर्वेषु प्रदेशेषु वर्धते
==नामानि==
सं:संस्कृतं नाम - कारवल्लः/ कारवेल्ली
:वैज्ञानिकं नाम -Momoraliea charantia Linn
:कन्नडनामानि - हागलकायि
:आंग्लनाम -Bitter guard
हिं-:हिन्दीनामानि -करैला, करेला
:तमिळुनामानि - पवक्का पाकल्
:तेलगुनामानि - काकर/ कारकचेट्ट
तु:तुळुनामानि - कञ्चोळ्
 
काखेल्लमितिकारवेल्लमिति नामशवणम्एक शाकविशेषः । एतत् कारवेल्लं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[क्वथितं]], [[व्यञ्जनं]], [[भर्ज्यं]], [[दाधिकम्]] इत्यादिकं निर्मीयते । अनेन कारवेल्लेन गुलिका अपि बहुभ्यःनिर्मीयते रोचतेएतत् कारवेल्लं तिक्तरुचियुक्तम् । तस्य तिक्ततां स्मृत्वा बहवः स्वमुखं तिक्तं जातमिव व्यवहरन्ति काखेल्लंकारवेल्लं कातायित्वाकर्तयित्वा लवणजले संस्थाप्य किञ्चित्समयानन्तरं सम्यक् अग्नौ पचनीयम् तदनन्तरं जलं संशोध्य केवलं खण्डानां स्वीकारे कृते तस्य तिक्तता न्यूना भवति । कारवेल्लस्य त्वचः निवारणेनापि तिक्तता न्यूना भवति । इदं समान्यतः भारतस्य सर्वेषु प्रदेशेषु वर्धते
 
==उपयोगाः==
Line २१ ⟶ ३२:
 
===चर्मरोगनिवारकम् ===
कारवेल्लपर्णस्य रसलेपनेन, चर्मणः रोगाः, ज्वलनं, पिटकः कुष्टरोगः च निवारितः भवति । पादयोः अस्य लेपनं ज्वलन निवारकम् । आकस्मिकस्य लघुव्रणस्य रक्तप्रवाहनिवारणे काखेल्लरसलेपनंकारवेल्लरसलेपनं परिणामकारि ।
 
===मधुमेहस्य रामबाणः ===
Line २७ ⟶ ३८:
 
===इतरे उपयोगाः===
कारवेल्लसेवनं नेत्रस्यापि हितकरम् । सर्पदंशने सति अस्य रसस्य सेवनेन वमनं भवति । विषप्रभावः न्यूनः भवति रक्तार्शोरोमः (ब्रीडिङ्ग पैल्स्) प्रतिदिनं खण्डशर्करायुक्तस्य कारवेल्ल्ररसस्य सेवनेन निवारितः भवति । रसः १०-२० मि. ली. प्रमाणे सेवितुं शक्यते काखेल्लरसेनकारवेल्लरसेन सह मरीचं पिष्ट्वा नेत्रे कज्जलवत् लेपनेन दिवान्धता (day blindness) दूरीकृतं भवति । खण्डशर्करायुक्तस्य कावेल्लरसस्य पानेन मुखस्य पिटाकाः शान्ताः भवति । कारवेल्लरसे गर्भनिरोधकशक्तिरस्ति इति केषाञ्चित् विश्वासः तदर्थं मासिकदिनोत्तरं दिनत्रयं यावत् पञ्चचमसपरिमितः कारवेल्लरसः पातव्यः इति वदन्ति ।
 
===जागरुकता===
कारवेल्लरसस्य सेवनम् अधिकं भवति चेत् कदाचित् वमनं,शौचसमस्य च भवेत् । तदा घृतमिश्रितस्य ओदनस्य सेवनेन शमनं भवति
 
==रासायनिकांशाः==
 
सं-कारवल्लः/ कारवेल्ली
त- पवक्का पाकल्
ते –काकर/ कारकचेट्ट
म- कौप्पा / फा-कारेलाह
तु- कञ्चोळ्
क- हागल
ख- अ –Bitter guard (बिट्टर गोर्ड)
वै.ना- Momoralieacharantia Linn
हिं- करैला, करेला
बं –करोला,
गु- करेला करेलू
 
रासायनिकोशाः
• ममोर्डिसिन् नामकं विशिष्टं रासायनिकघटकं कारवेल्ले अस्ति इति संशोधकाः वदन्ति ।
• कारवेल्लस्य मूले तिक्तं ग्लुकोसैड् ,सुगन्धिततैलं, सेफोनिन्सहशपदार्थः म्यूसिलेज् च भवति
Line ५८ ⟶ ५६:
[[चित्रम्:MomordicaCharantia flowers.jpg|thumb|left|200px|कारवेल्लपुष्पम्]]
 
 
एतत् कारवेल्लम् अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एतत् कारवेल्लम् आङ्ग्लभाषायां Bitter melon इति उच्यते । एतत् कारवेल्लं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[क्वथितं]], [[व्यञ्जनं]], [[भर्ज्यं]], [[दाधिकम्]] इत्यादिकं निर्मीयते । अनेन कारवेल्लेन गुलिका अपि निर्मीयते । एतत् कारवेल्लं तिक्तरुचियुक्तम् ।
[[चित्रम्:Momordica charantia (jetalone).jpg|thumb|left|200px|कारवेल्लखण्डाः]]
[[चित्रम्:Momordica charantia - D7-09-2953.JPG|thumb|200px|right|कारवेल्लबीजानि]]
"https://sa.wikipedia.org/wiki/कारवेल्लम्" इत्यस्माद् प्रतिप्राप्तम्