"यजुर्वेदः" इत्यस्य संस्करणे भेदः

आध्वर्युकर्मसम्पादनाय यजुषां संकलनं यत्रास्... नवीनं पृष्ठं निर्मितमस्ति
पङ्क्तिः ६:
==यजुर्वेदस्य शाखाः==
वायुपुराणानुसारं यजुर्वेदस्य ८६ शाखाः भवन्ति । चरणव्यूहाधारेणा अस्य ४३ शाखाः भवन्ति । पतञ्जलिमहाभाष्यकारेण अस्य एकशतशाखाः सन्तीति स्वीक्रियते । शुक्लयजुर्वेदस्य प्रधानशाखाद्वयं वर्त्तेते । यथा –माध्यन्दिनशाखा, काण्वशाखा च । कृष्णयजुर्वेदस्य चतस्रः शाखाः प्रधानाः भवन्ति । यथा – तैत्तिरीयशाखा, मैत्रायणी शाखा, कठशाखा, कपिष्ठलकठशाखा च ।
 
[[वर्गः:वैदिकवाङ्मयम्]]
"https://sa.wikipedia.org/wiki/यजुर्वेदः" इत्यस्माद् प्रतिप्राप्तम्