"मध्वाचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
[[मध्वविजयः]] इति नारायणपण्डिताचार्यस्य महाकाव्यं मध्वाचार्यस्य जीवनचरित्रं वैशिष्ट्यं प्रदर्शयति । ’अयं मध्वाचार्यः हनुमत्-भीम-अवतारयोः परं वायुदेवस्य अवतारः’ इति प्रख्यातम् । एतस्य पिता नडिल्लाय (मध्यगेह)नारायण भट्टः । माता वेदावती । एकदा अनन्तेश्वरदेवालयस्य उत्सवे कश्चित् दीर्घस्तम्भस्य उपरि आरुह्य सर्वान् उद्दिश्य उवाच ’लोके शास्त्रसंरक्षणार्थं जीवोत्तमः वायुदेवः पाजकक्षेत्रे सद्यकाले अवतारं प्राप्नोति’ इति । तदनुसारेण क्रि.श.१२३८तमे वर्षे पाजकक्षेत्रे मध्यगेहभट्टस्य निरन्तरभगवत्सेवया एव एतस्य जन्म अभवत् । एतस्य पूर्वाश्रमस्य नाम वासुदेवः इति । बाल्यावस्थायामेव अनेकचमत्कारान् प्रदर्श्य वायुदेवस्य अवतारत्वं प्रकटयति । शास्त्रसंरक्षणार्थं आगतः सः एकादशे वयसि अच्युतप्रज्ञात् सन्यासदीक्षां स्वीकृत्य पूर्णप्रज्ञः इति नामं प्राप्नोति ।
१३तमे शतमाने प्रचलितब्रुहत्सभायां नैकविद्वद्वरेण्यै: पृष्टानां प्रश्नानां सुललिततया उत्तरं दत्वा सर्वज्ञसूरिः इति प्रथां प्राप्नोति ।स्पष्ट-सुललित-व्याख्यानमेव मध्वाचार्यस्य वैश्ष्ट्यं । एवं वेदस्य अर्थत्रयं , महाभारतस्य दशार्थं ,विष्णुसहस्रनामस्य शतार्थं प्रदर्शितः एषः केरळा मध्ये 'विश्वं' इति पदस्य पञ्चाशदधिकार्थान् प्रतिपादयति तत्तु मध्वाचार्यस्य पाण्डित्यं द्योतयति ।
==[[मध्वसिद्धान्तः]]==
==[[माध्वसिद्धान्तः]]==
==मध्वाचार्यस्य कृतयः==
* [[गीताभाष्यम् ]]।
"https://sa.wikipedia.org/wiki/मध्वाचार्यः" इत्यस्माद् प्रतिप्राप्तम्