"मध्वाचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
१३तमे शतमाने प्रचलितब्रुहत्सभायां नैकविद्वद्वरेण्यै: पृष्टानां प्रश्नानां सुललिततया उत्तरं दत्वा सर्वज्ञसूरिः इति प्रथां प्राप्नोति ।स्पष्ट-सुललित-व्याख्यानमेव मध्वाचार्यस्य वैश्ष्ट्यं । एवं वेदस्य अर्थत्रयं , महाभारतस्य दशार्थं ,विष्णुसहस्रनामस्य शतार्थं प्रदर्शितः एषः केरळा मध्ये 'विश्वं' इति पदस्य पञ्चाशदधिकार्थान् प्रतिपादयति तत्तु मध्वाचार्यस्य पाण्डित्यं द्योतयति ।
==[[मध्वसिद्धान्तः]]==
==[[मध्वाचार्यस्य कृतयः]]==
* [[गीताभाष्यम् ]]।
*[[ गीतातात्पर्यम् ]]।
"https://sa.wikipedia.org/wiki/मध्वाचार्यः" इत्यस्माद् प्रतिप्राप्तम्