"लक्ष्मीबाई" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
अथ पतिपुत्रवियोगेन नितरां संतप्ताऽपि राज्ञी सधैर्यं राज्यस्य शासनसूत्रम् अधारयत् । अस्याः शासनकाले प्रजाः सर्वथा सुखम् अभजन्, किन्तु एतत् वैदेशिकानं कृते असहनीयम् जातम् । ते अस्याः राज्यम् उत्त्राधिकारहीनम् उदघोष्य हस्तगतम् अकुर्वन्, राज्ञ्यै लक्ष्म्यै च स्वल्पां मासिकवृत्तिं स्वीकृतवन्तः । आंगलजनाः न केव्लं राज्ञ्यां ;लक्षम्याम् अपितु अन्येष्वपि जनेषु अत्याचारान् अकुर्वन् । अतः सम्पूर्णे भारते यत्र तत्र स्वागन्त्र्यस्य अग्नेः स्फुलिंगाः प्रकटिताः
 
[[चित्रम्:Ranilaxmibai-1.JPG|right|thumb|180px|आग्रानगरे स्थिता लक्ष्मीबाय्याः प्रथिमा]]
== पूर्वजीवनम् ==
जन्मसमये मणिकर्णिका (मनु इति उपनाम्ना) इति नाम्ना परिचिता लक्ष्मीबायी १८३५तमे संवत्सरे नवेम्बरमासस्य १९तमे दिनाङ्के वारणासीनगरे महाराष्ट्र्रजनपदमूलस्थे राजपुरोहितब्राह्मणकुटुम्बे अजायत। तस्याः मातापितरौ भागीरथीबायी मोरोपन्तताम्बे च इति। तस्याः उल्लसितसौन्दर्यात् चमेली इति नाम अपि आसीत्। यदा सा चतुर्वषीया आसीत् तदा तस्याः माता दिवङ्गता। तस्याः विद्याभ्यास: गृहे अभवत्। तस्याः पिता मोरोपन्तः बिर्तूरे पेश्वासभायां कार्यं करोति स्म।
Line १३५ ⟶ १३६:
राज्ञ्याः पार्थिवशरीरं तत्रैव अग्निज्वालाभ्यः आहुतीकृतम् ।
== चैतन्यमूर्तिः महिला ==
 
[[चित्रम्:Ranilaxmibai-1.JPG|right|thumb|180px|आग्रानगरे स्थिता लक्ष्मीबाय्याः प्रथिमा]]
झान्सीराज्ञी लक्ष्मीबायी केवलं भारतदेशे एव न, अपि च सर्वस्मिन् विश्वे महिलाजाते: गौरवं कल्पितवती । तस्याः जीवनं पवित्रम् । परिपूर्णनारीत्वस्य, साहसस्य, अमरदेशभक्तेः, आत्मस्मर्पणस्य च उत्तेजकरा गाथा एव तस्याः जीवितम् ।
सा महिला, तथापि सिंहसमानतेजस्विनी । राजकर्येषु चतुरा । अन्यसमयेषु साधारणमहिलाभिः समाना । आयुधं धृत्वा युद्धरङ्गे स्थिता सा अपरकालीदेवी एव । वयः अल्पं, तथापि तस्याः दीर्घदर्शितायां, दृढनिर्णये च पक्वता स्पष्टं दृश्यते स्म ।
"https://sa.wikipedia.org/wiki/लक्ष्मीबाई" इत्यस्माद् प्रतिप्राप्तम्