"द्वैतदर्शनम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ९:
*प्रत्यक्षम्- दोषरहितेन्द्रियसन्निकर्षज्ञानम् प्रत्यक्षम्। अस्मिन् आत्मस्वरूपेन्द्रियम् तथा प्राकृतेन्द्रियमिति प्रकारद्वयम्। अज्ञानिजीवस्य इन्द्रियाणि प्राकृतेन्द्रियाणि। ते च प्रकृतेः परिणामरूपम् महत्-अहंकारतत्वानां पंचभूतानाम् संलग्नेन नेत्रादिप्राकृतेन्द्रियाणि भवन्ति ।तदतिरिक्ता आत्मस्वरूपा साक्षी स्वरूपेन्द्रियः इति कथ्यते ।सुखादि जीवधर्माः,अविद्या मनः ,कालः,दिक्, ज्ञानस्य प्रामाण्यादीन् साक्षी एव गृह्यते ।स्वरूपेन्द्रियमपि घ्राणादिभेदेनषड्विधं सत् लिंगदेहस्थसूक्ष्मषडिन्द्रियैः स्थूलशरीरस्थस्थूलेन्द्रियैः मिश्रं तिष्टति । इदम् अबादितम् ज्ञानं भवति। एदमेव आत्मस्वरूपसाक्षिज्ञानं भवति।
*अनुमानम्- दोषरहितः युक्तिरेव अनुमानं भवति। अनुमानं त्रिविधं भवति। कार्यानुमानम्, कारणानुमानम्, अकार्यकारणानुमानमिति।
*आगमम्- निर्दोषः शब्दः आगमं प्रमाणं भवति। वेदाः,तच्च पुराणानि,द्विविधं धर्मशास्त्रम्पौरुषेयागमं,अपौरुषेयागमं इत्यादीनि प्रमाणानिचेति इति।।अपौरुषेयागमम् कुतःतावत् चेत्वेदाः। यथार्थबोधकानिपौरुषेयागमास्तावत् इति।इतिहासपुराणादीनि।
 
==पदार्थः==
"https://sa.wikipedia.org/wiki/द्वैतदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्