"सूर्यः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:SURYA GOD.JPG|thumb|'''सूर्यदेवः''']]
सूर्यः/ रविः किञ्चन [[नक्षत्रम्|नक्षत्रं]] विद्यते । किन्तु [[ज्योतिश्शास्त्रम्|ज्योतिष्शास्त्रदृष्ट्या]] अयं कश्चन [[ग्रहः]] इति निर्दिश्यते । खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति । तदीयाः किरणाः भूमेः उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति । सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः। सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव।
[[File:The sun1.jpg|thumb|सूर्यः]]
सूर्यस्य व्यासः भवति ८,६५,००० मैल्-परिमितम् । [[भूमिः|भूमेः]] विस्तारस्य अपेक्षया १३,००,००० गुणितम् अधिकम् । द्रव्यराशिः [[भूमिः|भूमेः]] अपेक्षया ३,३३,००० गुणितम् अधिकम्। अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति । सूर्ये प्रचाल्यमानया अनया क्रियया जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितः भागः न्यूनः भवति । सूर्यः यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते । वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते।
<poem>
::'''नमः [[सूर्यः|सूर्याय]] [[चन्द्रः|चन्द्राय]] [[मङ्गलः|मङ्गलाय]] [[बुधः|बुधाय]] च ।'''
::'''[[गुरुः|गुरु]][[शुक्रः|शुक्र]][[शनिः|शनिभ्यश्च]] [[राहुः|राहवे]] [[केतुः|केतवे]] नमः॥'''
</poem>
 
सूर्यः/ रविः किञ्चन [[नक्षत्रम्|नक्षत्रं]] विद्यते । किन्तु [[ज्योतिश्शास्त्रम्|ज्योतिष्शास्त्रदृष्ट्या]] अयं कश्चन [[ग्रहः]] इति निर्दिश्यते । खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति । तदीयाः किरणाः भूमेः उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति । सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः।अनन्यः । सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव।एव । सूर्यस्य व्यासः भवति ८,६५,००० मैल्-परिमितम् । भूमेः विस्तारस्य अपेक्षया १३,००,००० गुणितम् अधिकम् । द्रव्यराशिः भूमेः अपेक्षया ३,३३,००० गुणितम् अधिकम् । अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति । सूर्ये प्रचाल्यमानया अनया क्रियया जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितः भागः न्यूनः भवति । सूर्यः यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते । वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते ।
 
==रविमार्गः==
विश्वगोले '''रविमार्गः''' इत्येषः किञ्चन बृहद्-वृत्तम् । भूकेन्द्रसिद्धान्तानुगुणं [[भूमिः]] विश्वस्य केन्द्रभागे दृश्यते । आकाशे सञ्चरन्तः सर्वे अपि पदार्थाः [[भूमिः|भूमिं]] परितः भ्रमन्ति । रविः अपि [[भूमिः|भूमिं]] परितः भ्रमति इव पूर्वदिशि उदेति पश्चिमदिशि अस्तङ्गच्छति च । रवेः अयं सञ्चरणमार्गः एव (वस्तुतः अयं रविं परितः भ्रमन्त्याः भूमेः मार्गः) '''रविमार्गः''' इति कथ्यते । अयं रविमार्गः विश्वमध्यरेखातः २३ डिग्रिपरिमितं २६ निमेषपरिमितं कोणरूपेण नतः भवति । भूमेः अक्षस्य नमनमेव अस्य कारणम् । भू-अक्ष-रविमार्गयोः सम्बद्धः समतलकोणः '''रविमार्गस्य वक्रता''' इति निर्दिश्यते । इयं प्रस्तुतं २३ डिग्रि २६ निमेष २५.२ क्षणपरिमितं च वर्तते ।
==रविस्तुतिः==
==पश्य==
<poem>
*[[नवग्रह|नवग्रह सूची]]
:जपाजुसुमसङ्काशं काश्यपेयं महाद्युतिम् ।
:तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥
 
ऋग्वेदे सूर्यमन्त्रः
:आ कृष्णेन् रजसा वर्तमानो निवेशयन्न अमृतं मर्त्यं च ।
:हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन ॥
 
सूर्यागमनात् प्राक् जप्यमनः सूर्यमन्त्रः
ॐ भूर्भुवः स्वः कलिंगदेशोद्भव, काश्यप गोत्र रक्त वर्ण भो अर्क, इहागच्छ इह तिष्ठ अर्काय नमः॥
 
[[गायत्रीमन्त्रः]] अपि सूर्यमन्त्रः एव । अगस्त्यमहामुनिः श्रीरामाय उपदिष्टम् आदित्यहृदयं सूर्यस्य एव स्तोत्रम् ।
</poem>
 
==सूर्यनमस्कारः(योगः)==
सनातनपद्धतौ सूर्यस्य आराधना अस्त्येव । [[योगशास्त्रम् |योगशास्त्रानुगुणं]] सूर्यनमस्कारः विशेषयोगासनानां सम्मिलनम् । अस्मिन् सूर्यनमस्कारे दश यौगिकासनानि अन्तर्गच्छन्ति । सूर्यस्य द्वादशनामानि एकैकशः उक्त्वा नमास्कारासनानि कुर्वन्ति चेत् देहारोग्यं मानसिकस्वास्थ्यं वर्धते इति शास्त्रीयं मतम् । एतत् मङ्गलकरम् इत्यपि [[भारतम्|भारते]] साधकानां विश्वासः । सूर्यनमस्कारस्य १२मन्त्राः यथा...
 
:*ॐ मित्राय नमः
:* ॐ रवये नमः
:* ॐ सूर्याय नमः
:* ॐ भानवे नमः
:* ॐ खगय नमः
:* ॐ पुष्णे नमः
:* ॐ हिरण्यगर्भाय नमः
:* ॐ मारिचाये नमः
:* ॐ आदित्याय नमः
:* ॐ सावित्रे नमः
:* ॐ अर्काय नमः
:* ॐ भास्कराय नमः
 
 
 
 
[[en:Sun]]
[[वर्गः:नवग्रहाः]]
[[वर्गः:सूर्यमण्डलम्|सूर्यः]]
 
{{नवग्रहम्}}
"https://sa.wikipedia.org/wiki/सूर्यः" इत्यस्माद् प्रतिप्राप्तम्