"अग्निपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १३:
*१५१-१७४. वर्णाश्रमधर्माः, प्रायश्चित्तानि श्राध्दं च ।
*१७५-२०८. व्रतपरिभाषा, पुष्पाध्यायः (विविधानां पुष्पाणां पूजायोग्यत्वायोग्यत्वे) पुष्पेण पूजायाः फलं च ।
*२०९-२१७. दानमाहात्म्यं, विविधानि दानानि, मन्त्रमाहात्म्यं, गायत्रीध्यानपध्दतिः, शिवस्त्रोत्रं च (एते विपयाः पुराणमिति शब्दश्रवणमनु सुज्ञेया एव )।
*२१८-२४२.राजकीया विचाराः –राज्ञां कर्तव्यानि । अभिषेकविधिः –युध्दक्रमाः रणदीक्षा, स्वप्नशुकनादिविचारः, दुर्गनिर्माणविधिः दुर्गप्रभेदाश्च ।
*२४३-२४४. पुरुषाणां स्त्रीणां च दैहिकानि लक्षणानि ।
*२८८-२४५. चामरखड्गधनुषां लक्षणम् ।
"https://sa.wikipedia.org/wiki/अग्निपुराणम्" इत्यस्माद् प्रतिप्राप्तम्