"मङ्गलः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
</poem>
== परिचयः ==
मङ्गलः(Mars) सूर्यमण्डलस्य तृतीयः ग्रहः अस्ति। मङ्गलस्य वर्णः रक्तः अस्ति । अतः अस्य अङ्गारकः’अङ्गारकः’ इति कथयन्ति । अस्य ग्रहस्य व्यासः भवति ४२०० मैल्-परिमितम् । अयं ग्रहः [[सूर्यः|सूर्यात्]] २२८,०००,००० कि मी (१४२,०००,०००मैल्) परिमिते दूरे विद्यते । अस्य ग्रहस्य वातावरणे स्वस्य भ्रमणाय अयं ग्रहः ३७ निमेषाधिक २४ घण्टाः स्वीकरोति । [[सूर्यः|सूर्यं]] परितः भ्रमणाय ६८७ दिनानि स्वीकरोति ।स्वीकरोति। अस्य ग्रहस्य '''फोबोस्-डैमोस्'''(Phobos-Deimos) -नामकौ द्वौ उपग्रहौ स्तः । विलक्षणरूपयुक्तौ इमौ उपग्रहौ पूर्वं लघुग्रहरूपेण (अस्टेरायिड्स्) स्याताम् इति ऊह्यते । भूग्रहात् मङ्गलग्रहः साक्षात् द्रष्टुं शक्यः । मङ्गलस्य गोचरप्रमाणं (apparent magnitude)- २.९पर्यन्तं भवति । भूमितः[[भूमिः|भूम्याः]] दर्शनेन [[शुक्रः]], [[चन्द्रः]], [[सूर्यः|सूर्यश्च]] मङ्गलस्य अपेक्षया अधिकाः प्रकाशमानाः दृश्यन्ते । किन्तु वर्षे कानिचन दिनानि [[गुरुग्रहः|गुरुग्रहः]] मङ्गलस्य अपेक्षया अधिकप्रकाशमानः दृश्यते । <br />
ऐदम्प्राथम्येन [[१९६४]] तमे वर्षे जातस्य म्यारिनर्-मङ्गलयानतः पूर्वं बहुभिः ऊहितम् आसीत् यत् मङ्गलग्रहे यथेष्टं जलं द्रवरूपेण उपलभ्येत इति । मङ्गलध्रुवाणां समीपे दृष्टाः शिथिल-गाढचिह्नानि आकारे पौनःपुन्येनपौनः पुन्येन परिवर्तमानानि आसन् ।आसन्। अपि च, जलनालाः इव दृश्यमानाः गाढपट्टिकाः अपि दृष्टाः ।दृष्टाः। मङ्गलग्रहे जलराशिः स्यात् इत्येतस्याः आशापूर्णायाः प्रतीक्षायाः इदमेव कारणं स्यात् ।स्यात्।<br />
वस्तुताःवस्तुतः एताः पट्टिकाः न आसन् एव, भ्रममात्रम् इति आनन्तरीयविश्लेषणैः अवगतम् । तथापि [[भूमिः|भूग्रहं]] विहाय मङ्गलग्रहे एव जलस्य (जीवजन्तोश्च) अस्तित्वं सम्भाव्यते ।सम्भाव्यते। अतः अद्यत्वे अपि तत्र सूक्ष्मजीविनाम् अभिज्ञानाय प्रयत्नः प्रचलति । मङ्गलस्य दैनन्दिनचलनम् ऋतुमानादयः [[भूमिः|भूमेः]] विद्यमानानां सादृश्यं भजते ।भजते। [[सौरव्यूहः|सौरमण्डले]] विद्यमानस्य अत्युन्नतः पर्वतः '''ओलिम्पस् मान्स्'''(यश्च पर्वतः गौरीशङ्करस्य अपेक्षया त्रिगुणितोन्नतः वर्तते), अतिगभीरा दरी '''म्यारिनेरिस्-खातम्''', ध्रुवप्रदेशे [[हिमालयः|हिमवलयाश्च]] अस्मिन् ग्रहे दृश्यन्ते ।दृश्यन्ते। केभ्यश्चित् वर्षेभ्यः पूर्वमपि अस्मिन् ग्रहे जलं द्रवरूपेण स्यात् इति केचन आधाराः कथयन्ति । <br />
अद्यत्वे मङ्गलं परितः '''मङ्गल-ग्लोबल्-समीक्षकः, मङ्गल-ओडिस्सि, मङ्गल-एक्स्प्रेस्, मङ्गल-गुप्तचर-परिभ्रमकः''' इत्येताः ४ गगननौकाः(spacecraft) परिभ्रमन्तः सन्ति । अपि च मङ्गलस्य बहिरावरणे '''स्पिरिट्-आपर्चुनिटि'''-नामकौ पर्यटकौ अपि कार्यं निर्वहन्तौ स्तः ।
== भौतिकलक्षणानि ==
लौहमलेन युक्तात् उपरितनभागात् प्रतिफलितः अस्य प्रकाशः रक्तवर्णीयः भवति । तस्मात् एव अयं ग्रहः '''रक्तग्रहः'''(Red Planet) इति उच्यते । मङ्गलग्रहस्य व्यासः [[भूमिः|भूमेः]] व्यासस्य अर्धभागमितः अस्ति । मङ्गलग्रहस्य घनत्वं न्यूनमस्ति इत्यतः तत्रत्यः द्रव्यराशिः [[भूमिः|भूमेः]] दशांशः अस्ति । किन्तु मङ्गलस्य बाह्यविस्तारः [[भूमिः|भूमेः]] शुष्कभूतलविस्तारसमः अस्ति । मङ्गलग्रहः गात्रे द्रव्यराशौ च यद्यपि बुधग्रहस्य अपेक्षया बृहत्तरः तथापि [[बुधः|बुधस्य]] गुरुत्वबलम् अधिकं वर्तते । अस्य कारणम् अस्ति [[बुधः|बुधस्य]] नैबिड्याधिक्यम् ।
[[रोमन्]] जनाः एतं मङ्गलग्रहं स्वयुद्धदेवतायः नाम्ना मार्स् इत्येव नामाङ्कितवन्तः । [[ईजिप्तदेशः|ईजिप्त्]] जनाः हर् देशर् इति नाम्ना अभिजानन्ति यस्य अर्थः रक्तवर्णः एव । भारतीयानां भावानुगुणं अयं भूमिपुत्रः मङ्गलः । रक्तवर्णेन शोभमानः ग्रहः मङ्गलः। [[संस्कृतभाषा|संस्कृतभाषया]] अस्य अङ्गारकः इत्यपि नाम अस्ति ।अस्ति। अङ्गारस्य वर्णः रक्तः एव । प्राचीनभारतीयाः अस्य ग्रहस्य वर्णः रुधिरवर्णः इति जानन्ति स्मजानन्तिस्म इति वक्तुं शक्यते ।
मङ्गलस्य वर्णः रक्तः यतः अत्र प्रसृतानि अयसा युंक्तपदार्थस्य रजांसि ।रजांसि। तानि सूक्ष्मस्तररूपेण मङ्गलस्य परिसरे प्रसृतानि भवन्ति अतः मङ्गलः रक्तवर्णेन दृश्यते ।दृश्यते। मङ्गलः शीतलं मरुस्थलम् । अस्य ग्रहस्य बाह्यकायस्य मुख्यांशः शिलाः ।शिलाः। अस्य व्यासः [[भूमिः|भूमेः]] अर्धं भवति । [[भूमिः|भूमिरिव]] शुष्कप्रदेशाः अपि सन्ति । सर्वषाम् ॠतूनां वयुमण्डलम् अत्र भवति यथा भूमौ । अस्य कारणं तु अस्य आवर्तनाक्षांशः भूमिः इव २३० प्रमाणेन वक्रः अस्ति । ग्रहस्य ध्रुवप्रदेशेषु तुषारकिरीटं, ज्वालामुखिनः, महादर्यः च सन्ति । ऋतुमानानुगुणं हिममुकुटस्य विस्तारः सङ्कोचः वा भवति । अस्य वातवरणं पुनः पुनः परिवर्तते इति छिद्रितप्रदेशाः सूचयन्ति ।सूचयन्ति। अस्य शीतलं शिथिलं च वायुमण्डलं सूचयति यत् अत्र [[जलम्|जलस्य]] बिन्दुरपि नास्ति इति ।
 
मङ्गलस्य वर्णः रक्तः यतः अत्र प्रसृतानि अयसा युंक्तपदार्थस्य रजांसि । तानि सूक्ष्मस्तररूपेण मङ्गलस्य परिसरे प्रसृतानि भवन्ति अतः मङ्गलः रक्तवर्णेन दृश्यते । मङ्गलः शीतलं मरुस्थलम् । अस्य ग्रहस्य बाह्यकायस्य मुख्यांशः शिलाः । अस्य व्यासः भूमेः अर्धं भवति । भूमिरिव शुष्कप्रदेशाः अपि सन्ति । सर्वषाम् ॠतूनां वयुमण्डलम् अत्र भवति यथा भूमौ । अस्य कारणं तु अस्य आवर्तनाक्षांशः भूमिः इव २३० प्रमाणेन वक्रः अस्ति । ग्रहस्य ध्रुवप्रदेशेषु तुषारकिरीटं, ज्वालामुखिनः, महादर्यः च सन्ति । ऋतुमानानुगुणं हिममुकुटस्य विस्तारः सङ्कोचः वा भवति । अस्य वातवरणं पुनः पुनः परिवर्तते इति छिद्रितप्रदेशाः सूचयन्ति । अस्य शीतलं शिथिलं च वायुमण्डलं सूचयति यत् अत्र जलस्य बिन्दुरपि नास्ति इति ।
== संशोधः ==
३.५दशलक्षवर्षेभ्यः पूर्वं महापूरः आगतस्य लक्षणानि सन्त्यपि कुतः आगतं [[जलम्|जलं]] कति दिनानि आसीत् इति कोऽपि न जानाति ।जानाति। क्रि.श.अ२००२तम वर्षात् अनन्तरं नासा संस्थया प्रेषितात् '''ओडिस्सी''' इति उपग्रहात् प्राप्तसूचनानुगुणम् अधिकजलनिक्षेपाः ध्रुवीयभागे सन्ति ।सन्ति। अधिकप्रमाणेन जलं हिमशिलारूपेण अस्ति ।अस्ति। यदि समग्रे ग्रहे हिमशिलाः सन्ति तर्हि अन्तर्जलम् अवश्यं भवति स्म । किन्तु हैमशिलाः केवलं ध्रुवप्रदेशे सन्ति । क्रि.श.२००४तमे वर्षे अपर्चुनिटि स्फिरिट् चेति गगननौके कानिचन निर्दिष्टरासायनिकरचनानि, खनिजांशान् शोधयित्वा नौकावतरणस्थले जलांशः अस्तीति सूचितम् । [[सौरव्यूहः|सौरमण्डलस्य]] [[बुधः]], [[शुक्रः]],[[भूमिः]] इव मङ्गलस्य बाह्यकायः ज्वालामुख्या, शुक्तीनां स्थानान्तरेण, जञ्झावातेन परिवर्तितः । ज्वालामुखिनः पर्वताः दशलक्षवर्षेभ्यः पूर्वम् उत्पन्नः इति वक्तुं शाक्यते ।शाक्यते। [[सौरव्यूहः|सौरव्यूहस्य]] अतिमहान् ज्वालमुखी [[पर्वताः|पर्वतः]] ओलिम्पस् मान्स् अपि च अतिनिम्नदरी वल्लेस् मारिनेरिस् अस्मिन् ग्रहे एव स्तः ।
 
== रूपं चलनं च ==
मङ्गलस्य सञ्चलपथः अण्डाकारेण अथवा दीर्घवृत्ताकारेण अस्ति । अतः [[सूर्यः|सूर्यस्य]] अन्तरे [[भूमिः|भूमेः]] अपिक्षयाअपेक्षया अधिकः व्यत्यासः भवति । अतः ऋतुमानः बहुव्यत्यस्तः भवति ।भवति। मङ्गलग्रहस्य बाह्यरूपं [[भूमिः|भूमितः]] सम्पूर्णं दृष्टुं न शक्यते चेदपि दूरदर्शकयन्त्रेण पश्यति चेत् अस्य ग्रहस्य ध्रुवप्रदेशे हिमटोपिकाः दृग्गोचराः भवन्ति । मङ्गलग्रहस्य फोबोस् डैमोस् चेति उपग्रहद्वयम् अस्ति ।अस्ति। एतौ मङ्गलस्य गुरुत्वाकर्षणात् बद्धौ क्षुद्रग्रहौ । एतयोः द्रव्यराशिः न्यूना अस्ति इति कारणेण गोलकाकारे न स्तः । मङ्गलग्रहः सौरव्यूहस्य कश्चन सङ्कीर्णः ग्रहः इति विज्ञानिनाम् अभिप्रायः । अभिप्रायः। अस्य ग्रहस्य कन्तक्षेत्रं नास्तीति वादः । किन्तु नासा प्रेषितस्य मार्स् ग्लोबल् सर्वेयर् नाकानुगुणं दक्षिणगोलार्धस्य शुक्तिप्रदेशे केवलम् अत्यधिकं कान्तक्षेत्रमस्ति ।
 
== भूविवरणानि ==
"https://sa.wikipedia.org/wiki/मङ्गलः" इत्यस्माद् प्रतिप्राप्तम्