"गरुडपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २३:
| followed_by =
}}
 
[[File:"Garuda Vahan Vishnu," from the Ravi Varma studio, c.1910's Source- ebay, Oct. 2009.jpg|thumb|left]]
 
गरुडपुराणम् अष्टादशपुराणेषु तृतीयप्रमुखं विष्णोः कीर्तनविषयकं च वर्तते । अत्र अचारकाण्डं (कर्मकाण्डं ) , धर्मकाण्डं ( प्रेतकाण्डं ), ब्रह्मकाण्डं (मोक्षकाण्डं) इति काण्डत्रयं, तेषु च ८८०० श्लोकाः सन्ति । अस्य पुराणस्य प्रथमः भागः विष्णुगरुडयोः संवादरूपेण अस्ति। द्वितीये भागे मरणोत्तरजीवनस्य विवरणम्, अपरक्रियाः, पुनर्जन्मनः व्यवस्था च उपवर्णिता अस्ति। अतः एव अस्य पठनं हिन्दुनाम् अन्त्येष्ट्यां क्रियते।
"https://sa.wikipedia.org/wiki/गरुडपुराणम्" इत्यस्माद् प्रतिप्राप्तम्