"नारदपुराणम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 9 interwiki links, now provided by Wikidata on d:q797114 (translate me)
No edit summary
पङ्क्तिः १:
[[चित्रम्:Naradiyamahapuranam.jpg|thumb|250px]]
नारदपुराणं (NaradaPuranam) अष्टादशसु [[पुराणानि|पुराणेषु]] अन्यतमं वर्तते '''नारदपुराणम्'''। इदं किञ्चन प्राचीनं पुराणम्।पुराणम् । [[पुराणम्|पुराण]]स्य पञ्च अपि लक्षणानि अत्र दृश्यन्ते। नारदीयपुराणे ९७ अध्याये नारदपुराणस्य लक्षणम् उक्तमस्ति। तद्यथा,<br>
'''शृणु विप्र ! प्रवक्ष्यामि पुराणं नारदीयकम्।'''<br>
'''पञ्चविंशतिसाहस्रं बृहत्कल्पकथाश्रयम्॥''' इति।
"https://sa.wikipedia.org/wiki/नारदपुराणम्" इत्यस्माद् प्रतिप्राप्तम्