"नारदपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Naradiyamahapuranam.jpg|thumb|250px]]
नारदपुराणं (NaradaPuranam) अष्टादशसु [[पुराणानि|पुराणेषु]] अन्यतमं वर्तते । इदं किञ्चन प्राचीनं पुराणम् । [[पुराणम्|पुराण]]स्य पञ्च अपि लक्षणानि अत्र दृश्यन्ते। नारदीयपुराणे ९७ अध्याये नारदपुराणस्य लक्षणम् उक्तमस्ति।
तद्यथा,<br>
 
'''शृणु विप्र ! प्रवक्ष्यामि पुराणं नारदीयकम्।'''<br>
'''पञ्चविंशतिसाहस्रं बृहत्कल्पकथाश्रयम्॥''' इति।
 
==रचनाकालः==
बृहन्नारादीयस्य पुराणस्य नारदपुरणस्यच अतीव सामिप्यमस्ति। "राजेन्द्र चन्द्रस्य" मतानुसारम् अस्य पुराणस्य रचना कालः ८५० तः ९५० शतकम् इति।
 
==अन्तर्विषयाः==
'''“नारदोक्तं पुराणन्तु नारदीयं प्रचक्षते।“'''<br>
"https://sa.wikipedia.org/wiki/नारदपुराणम्" इत्यस्माद् प्रतिप्राप्तम्