"गुरुग्रहः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
::'''[[गुरुः|गुरु]][[शुक्रः|शुक्र]][[शनिः|शनिभ्यश्च]] [[राहुः|राहवे]] [[केतुः|केतवे]] नमः॥'''
</poem>
[[चित्रम्:Jupiter by Cassini-Huygens.jpg|200px|thumb|'''गुरुग्रहः''']]
 
'''गुरुः'''(Jupiter) [[सौरव्यूहः|सौरमण्डले]] एव बृहत्तमः ग्रहः। [[सूर्यः|सूर्यात्]] पञ्चमः ग्रहः अयम्। अनिलरूपिग्रहाः [[शनिः]], [[इन्द्रः (युरेनस्)]], [[वरुणःअरुणः (नेप्चून्युरेनस्)]], [[यमः(प्लूटो)]], गुरुश्च कदाचित् '''जोवियन्-ग्रहाः''' इति निर्दिश्यन्ते ।
==परिचयः==
आकाशे प्रकाशमानेषु ग्रहेषु गुरुः चतुर्थः । किन्तु वर्षे कानिचन दिनानि [[मङ्गलः]] गुरोः अपेक्षया प्रकाशमानः दृश्यते। [[सौरव्यूहः|सौरमण्डलस्य]] सर्वेषां ग्रहाणां द्रव्यराशेः २.५ गुणितः द्रव्यराशिः गुरोः । [[भूमिः|भूमेः]] अपेक्षया ३१८ गुणितं द्रव्यराशिः, ११ गुणितं व्यासः, १३०० गुणितं गात्रञ्च अस्ति गुरुग्रहस्य। अतः गुरुग्रहस्य गुरुत्वं [[सौरव्यूहः|सौरमण्डलस्य]] विकासे महान्तं परिणामं जनयति। अनेके [[धूमकेतुः|अल्पावधिधूमकेतवः]] गुरुग्रहस्य वर्गे अन्तर्भूताः । [[सौरव्यूहः|सौरमण्डलस्य]] अन्तर्भागीयानां विफुलताडनानां कारणीभूतः गुरुः एव । तदीयम् अगाधगुरुत्वाकर्षणकारणात् तं '''सौरमण्डलस्य धूलिचोषकः''' (vacuum cleaner) इत्यपि निर्दिश्यते।
"https://sa.wikipedia.org/wiki/गुरुग्रहः" इत्यस्माद् प्रतिप्राप्तम्