"विष्णुपुराणम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २:
[[File:Vishnu21.JPG|thumb| परमात्मा [[विष्णुः]], भारतम् ]]
 
अष्टादशसु पुराणेषु अन्यतमं वर्तते '''विष्णुपुराणम्''' । इदं किञ्चन प्राचीनं पुराणम् । [[पुराणम्|पुराण]]स्य पञ्च अपि लक्षणानि[[पुराणलक्षणम्|पुराणलक्षणानि]] अत्र दृश्यन्ते ।'पुराणरत्नं' इत्येव प्रसिद्धे २३००० श्लोकात्मके अस्मिन् पुराणे क्षीरसागरमथनकथा, [[ध्रुवः|ध्रुव]]-[[प्रह्लादः|प्रह्लाद]]कथा, [[जडभरतः|जडभरत]]स्य कथा च अत्र विद्यन्ते । [[मनुः|मनु]]-[[मन्वन्तरम्|मन्वन्तरा]]णां निरूपणं, [[वर्णाश्रमाः|वर्णाश्रमधर्मा]]णां, [[संस्काराः|संस्कारा]]णां, [[श्राद्धम्|श्राद्ध]]कल्पानां च निरूपणं द्रष्टुं शक्यम् । अत्र [[ऊर्वशी]], [[ययातिः]], [[रामः]] इत्यादीनां चरित्रं, [[कौरवपाण्डवाः|कौरवपाण्डवा]]नां युद्धविवरणं च संक्षिप्तरूपेण उपलभ्यते । मगध-शैशुनाग-नन्द-मौर्यादीनां राजवंशावलिः च प्राप्यते । [[कृष्णः|कृष्ण]]कथा विवृता अस्ति इदंएतत् पुराणरत्नम्पाञ्चरात्रधर्मप्रतिपादकम् इतिअस्ति प्रसिद्धम्।अतः विष्णोः एतत्माहात्म्यनिरूपणे पाञ्चरात्रधर्मप्रतिपादकम्निबद्धमिदं अस्तिपुराणं विष्णोः अत्रचरित्रवर्णने निरूपितःगमयति।किन्तु [[मौर्यवंशः|मौर्येतिहासः]]विष्णौ विश्वासयोग्यःभक्त्युत्कृष्टिस्तु इतिभागवतपुराणेनैव।अतः विन्सेण्ट्विष्णुपुराणं स्मित्दृष्ट्वा स्वभागवतपुराणं लेखेयदि उल्लिखितवान्दृश्यते अस्तितदा भागवतं विष्णुपुराणस्य व्याख्यानमिव दृश्यते।
 
==भाषाशैली==
अत्रत्य भाषा ललिता सरला च विद्यते । तत्र तत्र दृश्यमाणानि गद्यवाक्यानि रमणीयानि सन्ति । [[आर्षप्रयोगाः]] अत्यल्पाः इत्येतत् अस्य पुराणस्य अपरं वैशिष्ट्यम् । [[ध्रुवः|ध्रुवचरित्रं]], [[प्रह्लादः|प्रह्लाद]]चरित्रं च उत्तमकाव्यम् इव रमणीयतां भजते ।अत्र सर्वाणि धार्मिकप्रक्रियविशेषाः नातिविस्तृततया निरूपितमस्ति।किन्तु श्राद्धप्रक्रियायाः विस्तृतनिरूपणेन तस्य आवश्यकता ज्ञायते। [[श्रीकृष्णः|श्रीकृष्ण]]चरित्रम् अपि मनोरमं विद्यते ।
"https://sa.wikipedia.org/wiki/विष्णुपुराणम्" इत्यस्माद् प्रतिप्राप्तम्