"भविष्यपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ११:
| language = [[संस्कृतम्]]
| series = [[पुराणम्]]
| subject = भारतियभारतीय इतिहासम्इतिहासः
| genre = हिन्दूहिन्दूधार्मिक धार्मिक ग्रन्थग्रन्थः
| publisher =
| pub_date =
पङ्क्तिः २३:
| followed_by =
}}
'''भविष्य पुराणं''' (Bhavishya Purana) अष्टादशसु [[महापुराणानि|महापुराणे]]षु अन्यतमम् अस्ति | 'भविष्यपुराणं विषयवस्तुदृष्ट्या वर्णनशैलीदृष्ट्या च अत्यन्तम् उच्चकोटिकं पुराणम् । अस्मिन् पुराणे धर्मः, सदाचारः, नीतिः, उपदेशः, व्रतानि, तीर्थानि, दानानि, ज्योतिषशास्त्रम्, आयुर्वेदः इत्येते विषयाः वर्णिताः सन्ति ।
 
'''भविष्य पुराणं''' विषयवस्तुदृष्ट्या वर्णनशैलीदृष्ट्या च अत्यन्तम् उच्चकोटिकं पुराणम् । अस्मिन् पुराणे धर्मः, सदाचारः, नीतिः, उपदेशः, व्रतानि, तीर्थानि, दानानि, ज्योतिषशास्त्रम्, आयुर्वेदः इत्येते विषयाः वर्णिताः सन्ति ।
 
{{सन्दर्भ}}
"https://sa.wikipedia.org/wiki/भविष्यपुराणम्" इत्यस्माद् प्रतिप्राप्तम्