"भविष्यपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
| followed_by =
}}
'''भविष्य पुराणं''' (Bhavishya Purana) अष्टादशसु [[महापुराणानि|महापुराणे]]षु अन्यतमम् अस्ति | 'भविष्यपुराणं विषयवस्तुदृष्ट्या वर्णनशैलीदृष्ट्या च अत्यन्तम् उच्चकोटिकं पुराणम् । अस्मिन् पुराणे [[धर्मः]], सदाचारः, नीतिः, उपदेशः, व्रतानि, तीर्थानि, दानानि, ज्योतिषशास्त्रम्[[ज्योतिश्शास्त्रम्]], [[आयुर्वेदः]] इत्येते विषयाः वर्णिताः सन्ति ।
 
{{सन्दर्भ}}
"https://sa.wikipedia.org/wiki/भविष्यपुराणम्" इत्यस्माद् प्रतिप्राप्तम्