"सोन्दा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==सोन्दा (स्वादिसंस्थानम्)==
'''सोन्दा''' (Sonda) [[कर्णाटक]]राज्यस्य [[उत्तरकन्नडमण्डलम्|उत्तरकन्नडमण्डले]] [[शिरसि]]समीपे स्थितं नगरम्किञ्चन तीर्थक्षेत्रम् । एतत् क्षेत्रं ’सोन्दापुर’ ’स्वादि’ ’सोन्दा’ 'सोदे' इति च कथयन्तिकथ्यते[[मध्वाचार्यः|श्रीमन्मध्वाचार्यस्य]] सहोदरः [[श्रीविष्णुतीर्थः]] स्वादिमठस्य यतिषु प्रथमः। [[वागीशतीर्थः|श्रीवागीशतीर्थस्य]] शिष्यस्य [[वादिराजतीर्थः|श्रीवादिराजस्वामिनः]] तथा परम्परागतयतीनां वृन्दावनानि अत्र धवलगङ्गायाः सरसः तीरे सन्ति । अत्र शुद्धः शान्तपरिसरः मनमोहकम् अरण्यम्अरण्यं श्री त्रिविक्रमदेवालयाःवर्तते प्रसिद्धाः सन्तिश्री त्रिविक्रमदेवालयः प्रसिद्धः । वनमध्ये स्थितम् अपूर्वयात्रास्लनमेतत् । अत्र तपःशिला, [[वटवृक्षः]], शीतलगङगाशीतलगङ्गा, पातालगङ्गा, रमाविक्रमदेवालयः, भूतराजगुडि, श्रीवादिराजस्वामिना संवर्धितः पनसवृक्षः च महत्वपूर्णाः विषयाःविद्यन्तेफाल्गुणकृष्णतृतीयायाम्'''फाल्गुनकृष्णतृतीया'''याम् अत्र त्रिविक्रमदेवस्य रथोत्सवः श्रीवादिराजस्वामिनः आराधनोत्सवः च भवति ।
 
इतः समीपे [[स्वर्णवल्लीमठः]] इति अस्ति । शङ्कराचार्येण तत्वप्रचारार्थं स्थापितः मठः एषः।एषः । अत्र श्रीलक्ष्मीनरसिंहदेवालयः श्रीराजराजेश्वरी देवालयः च सन्ति । प्राचीनयतीनां वृन्दावनानि सन्ति । अत्र नवरात्रिपर्व, नृसिंहजयन्ती पर्वसु विशेषपूजादिकं च भवति।भवति । नरसिंहजयन्ती दिने रथोत्सवः प्रचलति ।
मार्गः शिरसीतः २२ कि.मी । बेङ्गळूरुतः ३९९ कि.मी, उडुपितः १७३ कि.मी रेलयानार्थं हावेरीनिस्थानकम् (६५ कि.मी), शिवमोग्गतः १३५ कि.मी।
 
मठेषु वसतिभोजनादिकव्यवस्था अस्ति ।एतत् सुन्दरं क्षेत्रम् ।
==मार्गः==
लोकयानेन
:[[शिरसी]]तः २२ कि.मी ।
:[[बेङ्गळूरु]]तः ३९९ कि.मी ।
:[[उडुपी]]तः १७३ कि.मी ।
रेलयानेन
:[[हावेरी]]निस्थानकम् - ६५ कि.मी
:[[शिवमोग्ग]]तः - १३५ कि.मी
 
==वसतिव्यवस्था==
मठे वसतिभोजनादिकव्यवस्थाः विद्यन्ते ।
 
[[वर्गः:उत्तरकन्नडमण्डलस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/सोन्दा" इत्यस्माद् प्रतिप्राप्तम्