"गुरुग्रहः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १६:
विशालशरीरी, मधुवर्णीयः केशराशिवान्, नेत्रयुक्तः, कफप्रकृतियुतः, धीमान्, सकलशास्त्रपारङ्गतश्च अयं गुरुः।
एते गुरोः कारकत्वानि - ऐश्वर्यम्, पुत्राः, देहपुष्टिः, बुद्धिः, सम्पत्तिः, मृदुभाषणम्, [[ज्योतिश्शास्त्रम्|ज्योतिषम्]], कण्ठः, सिंहासनम्, स्वर्गलोकसञ्चारः, पौत्राः, गृहसौख्यम्, आचारः औदार्यम्, अचलता, पशुसम्पत्तिः, हृदयम्, तपः, ज्येष्ठसहोदरः, बन्धुः, सुवर्णनिधिः, वैढूर्यम्, काव्यज्ञानम्, सद्विनियोगः, वातः, श्लेष्म, अग्निमान्द्यम्, दन्ताः, मन्त्रः, [[वेदान्तः]], ब्राह्मणभक्तिश्रद्धा, कीर्तिः, गौरवम्, विद्या, [[विज्ञानम्]], उन्नताशयः, उन्नतविद्याभ्यासः, विदेशीव्यवहारः, दूरदृष्टिः, शास्त्रबोधनम्, पुस्तकप्रकाशनम्, प्रसङ्गाः, प्रसाराः, ऊरुः, रक्तनालाः च।
==बाह्यानुबन्दाः==
 
* {{cite web
|author=Hans Lohninger ''et al.''|date = November 2, 2005
|url = http://www.vias.org/spacetrip/jupiter_1.html
|title = Jupiter, As Seen By Voyager 1
|work = A Trip into Space
|publisher = Virtual Institute of Applied Science
|accessdate = 2007-03-09}}
* {{cite web
|first=Tony|last=Dunn|year = 2006|url = http://orbitsimulator.com/gravity/articles/joviansystem.html
|title = The Jovian System|work = Gravity Simulator
|accessdate = 2007-03-09
}}—A simulation of the 62 Jovian moons.
* {{cite web
|author=Seronik, G.; Ashford, A. R|url = http://skytonight.com/observing/objects/planets/3307071.html?page=1&c=y
|title = Chasing the Moons of Jupiter
|publisher = Sky & Telescope|accessdate = 2007-03-09}}
* {{cite news
|author=Anonymous|date = May 2, 2007
|url = http://news.bbc.co.uk/2/hi/in_pictures/6614557.stm
|title = In Pictures: New views of Jupiter
|publisher = BBC News|accessdate = 2007-05-02}}
* {{cite web
|first=Fraser|last= Cain|url=http://www.astronomycast.com/astronomy/episode-56-jupiter/
|title=Jupiter|publisher = Universe Today
|accessdate=2008-04-01}}
* {{cite web|url=http://science.nasa.gov/headlines/y2007/01may_fantasticflyby.htm
|title= Fantastic Flyby of the New Horizons spacecraft (May 1, 2007.)|publisher = NASA|accessdate=2008-05-21}}
* {{cite web
|work=Planetary Science Research Discoveries
|publisher=University of Hawaii, NASA
|url=http://www.psrd.hawaii.edu/Archive/Archive-Jupiter.html
|title=Moons of Jupiter articles in Planetary Science Research Discoveries
}}
* [http://www.youtube.com/watch?v=Us6EXc5Hyng June 2010 impact video]
{{नवग्रहम्}}
 
"https://sa.wikipedia.org/wiki/गुरुग्रहः" इत्यस्माद् प्रतिप्राप्तम्