"प्लूटो-ग्रहः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
==पथः, गात्राम्==
[[भूमिः|भूमेरर्धं]] अस्य व्यासोऽस्ति। [[सूर्यः|सूर्याय]] एकवारं परिक्रमणार्थम् अस्मै २४८ वर्षाणि अपेक्षन्ते । [[सूर्यः|सूर्यात्]] बहुदूरे अयमस्तीति एतावान् कालः अपेक्षते । एवं दीर्घपथस्यापि कारणत्वम् अस्त्यत्र। अस्य वेगः प्रतिक्षणं ३ कि.मि. भवति। अस्य विदूरं ४,६५० मिलीय मैलुपरिमितम्। अदूरं ३,५०० कि.मि. परिमितम् अस्ति। पथस्य अग्रभागः वरुणस्य पथे प्रविश्य सरति। अस्य पथः [[वरुणः|वरुणपथाय]] १७ डिग्रि अभिनतः अस्ति । यमग्रहः(प्लोटो) [[भूमिः|भूमेः]] इव घनगोलः भवति। [[सूर्यः|सूर्यात्]] बहुदूरे अस्तीति अस्मै प्राप्तिप्रकाशः प्रायः अस्माकं मासानां प्रकाशपरिमितः दुर्बलप्रकाशः स्यात्। अत्र शाखप्रकाशौ न्यूनौ भवतः। [[भूमिः|भूम्यै]] [[सूर्यः|प्राप्तिसूर्यरश्मेः]] १\१५०० भागः अस्मै लभ्येत। यमस्यापेक्षया बहिः अन्यग्रहाः सन्ति वा? इति चेत्, प्रो.पिकरिङ्ग् (१८४६-१९१९) सदृशाः खगोलज्ञाः अन्यग्रहाः सन्ति बहिः इति ऊहितवन्तः।
==बाह्यानुबन्धाः==
 
* [http://solarsystem.nasa.gov/planets/profile.cfm?Object=Pluto Pluto Profile] at [http://solarsystem.nasa.gov/ NASA's Solar System Exploration site]
 
* [http://nssdc.gsfc.nasa.gov/planetary/factsheet/plutofact.html NASA Pluto factsheet]
* [http://www.lowell.edu/ Website of the observatory that discovered Pluto]
* [http://www.astrobio.net/pressrelease/5055/sharpest-ever-views-of-pluto-and-charon Earth telescope image of Pluto system]
* [http://www.ifa.hawaii.edu/info/press-releases/PlutoPictures/Pluto-Tholen-10-07.html Keck infrared with AO of Pluto system]
[[en:Pluto]]
[[वर्गः:नवग्रहाः]]
"https://sa.wikipedia.org/wiki/प्लूटो-ग्रहः" इत्यस्माद् प्रतिप्राप्तम्