"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

→‎आरम्भिकजीवनम्: वर्तनी आदि सुधारित:
(लघु) →‎स्वामिनः सोमदेवस्य दर्शनम्: कॆवलम् वर्तनी आदि सम्पादित:
पङ्क्तिः २५:
ज्येष्टशुक्लैकादाश्यां (निर्जलैकादशी दिवसॆ) ख्रिस्ताब्द १८९७ तमॆ वर्षॆ जून मासस्य ११ दिनाङ्कॆ शुक्रवासरॆ पूर्वाह्नॆ ११:११ वादन समयॆ उत्तरप्रदॆशराज्यस्य शाहजहाँपुरस्य कारावारस्य समीपॆ विद्यमानॆ खिरनीबाग स्थानॆ मुरलीधरश्च मूलमती दम्पत्यॊ: द्वितीय़पुत्रत्वॆन अयं दिव्यात्मा जन्म प्राप्तवान्। अस्य दशाङ्गुलिषु चक्रचिह्नानि दृष्ट्वा ज्यॊतिष्कः अस्य चक्रवर्तिनः सर्वलक्षणानि सन्ति किन्तु यदि अयं तावत्कालं जीवति चॆत् इति भविष्यवाणीम् अवदत्। तस्य जन्मनक्षत्रराशीत्यादीनाम् अनुगुणं तस्य रामप्रसाद इति नाम अकुर्वन्। मातापितरौ श्रीरामचन्द्रस्य अपरिमितभक्ताः अपि आस्ताम्। तस्य द्वौ भ्रातरौ द्वॆ भगिन्यः च आस्ताम् किन्तु कालान्तरॆण ते अपि अकालमृत्युं प्राप्नुवान्। बाल्यॆ एव सः रामप्रसादः शिक्षायाः विषयॆ बद्धादरः अभवत्। यदा सः चतुर्दशवर्षीयः कुमार: आसीत् तदा पितुः कोशात् धनं चॊरयित्वा उपन्यासग्रन्थान् क्रीत्वा पठति स्म। क्रमॆण उर्दूशालायां पठतः तस्य प्रॆमरसस्य परिपूर्णॊपन्यासॆषु गज़लादिक पद्यॆषु तस्य अतीव आसक्तिः अवर्धत्। तादृशानां पठनस्य व्यसनबद्धः अभवत्। अपि च भंगपानस्य दुर्व्यसनापि बद्धः अभवत्। कदाचित् भंगं पीत्वा चौर्यं कुर्वन्नॆवॆह तस्य पिता तं दण्डितवन्तः पुस्तकानि अपि नष्टितानि। यदा प्रौढः अभवत् तदा सः दोषान् सम्पूर्णतया: अपगतः।
 
==स्वामिनः सोमदेवस्यसॊमदॆवस्य दर्शनम्==
रामप्रसादः यदा सर्वकारीयविद्यालयेसर्वकारीयविद्यालयॆ नवमकक्ष्यायाःनवमकक्षायाः छात्रः आसीत् तदा दैवयोगेनदैवयॊगॆन स्वामिनः सोमदेवस्यसॊमदॆवस्य दर्शनम् अभवत् ।अभवत्। स्वामी आर्यसमाजस्य भवनम् आगतवान् ।आगतवान्। मुन्शी इन्द्रजीतः रामप्रसादं स्वामिनः सेवायां नियुक्तवान्सॆवायां नियुक्तवान्। इतः एव अस्य बालकस्य जीवनस्य दिशायाः परिवर्नस्यपरिवर्तनस्य आरम्भः अभवत् ।अभवत्। एकत्र सत्यार्थप्रकाशस्य गम्भीराध्ययनम् अपरत्र स्वामिसोमदेवेनस्वामिसॊमदॆवॆन सह राजनीतेःराजनीतॆ: विषयेविषयॆ मुक्ता चर्चाचर्चाम् अकुर्वन्। अयम् अवसरः बालस्य रामप्रसादस्य मनसि देशप्रेमदॆशपप्रॆम अङ्कुरितवान्अङ्कुरितवान्। । क्रि.शख्रिस्ताब्द.१९१६ तमेतमॆ वर्षेवर्षॆ सम्भूतेसम्भूतॆ काङ्ग्रेस्पक्षस्यकाङ्गरॆस अधिवेशनेपक्षस्य अधिवॆशनॆ स्वागताध्यक्षः पं.पं० जगतनारायण मुल्ला इत्यस्य आदेशस्य प्रचारं कुर्वाणः [[बालगङ्गाधर तिलकः|तिलकस्य]] [[लखनौ]]पत्तनेपत्तनॆ शोभायात्राम्शॊभायात्राम् अपश्यत् ।अपश्यत्। तस्य मनः तिलकमहोदयस्यतिलकमहॊदयस्य दृढताया आकृष्टम् ।आकृष्टम्। अधिवेशनस्यअधिवॆशनस्य व्याजेनव्याजॆन केशवचक्रवर्तिनः, सोमदेवशर्मणःसॊमदॆवशर्मणः, मुकुन्दीलालस्यमुकुन्दीलालश्च तिलकमहोदयस्यआदि परिचयःअनॆका अभवत्जनानां सह तिलकमहॊदयस्य परिचयः अभवत्। तदन्तरं सोमदेवशर्मासॊमदॆवशर्मा केनचित्कॆनचित् सिद्धगोपालशुक्लेनसिद्धगॊपालशुक्लॆन सह कानपुरस्य साहित्यपुस्तकालयतः पुस्तकस्य प्रकाशनम् अकरोत् ।अकरोत्। अस्य पुस्तकस्य शीर्षकं "अमेरिकाया: स्वतन्त्रतायाः इतिहासः" इति ।इति। रामप्रसादः मातुः हस्तात् द्विवारे द्विशत-द्विशत रुप्यकाणि स्वीकृत्य प्रकाशितवान् ।प्रकाशितवान्। अस्य उल्लेखम्उल्लॆखम् एषः स्वस्य आत्मचरितम् इतिपुस्तकेइतिपुस्तकॆ कृतवान् ।कृतवान्। मुद्रणस्य अनन्तरं ब्रिटिषब्रिटिश अधिकारिभिः अवष्टब्धम् ।अवष्टब्धम्। किन्तु काकोरीकाकॊरी-काण्डस्य अभियोगेअभियॊगॆ साक्ष्यरूपेणसाक्ष्यरूपॆण अयम् एवअयमॆव ग्रन्थः उपयुक्तः ।प्रयुक्तवान्। इदानीम् अयं ग्रन्थः पुनः सम्पातयित्वासम्पादयित्वा ''"सरफ़रोशी की तमन्ना" ''इतिनाम्ने [[हिन्दी भाषा|हिन्दीभाषायां]] पुनः प्रकाशितः ।पुनर्प्रकाशितः।
 
== मैनपुरी षड्यन्त्रम् ==
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्