"मुत्तुस्वामी दीक्षितः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३०:
==कैवल्यम्==
आश्वीजबहुलचतुर्दश्यां [[नरकचतुर्दशी]]पर्वदिने दिक्षितः जगन्मात्रे विशेषपूजां समर्प्य सर्वशिष्यान् आहूय स्वरचितां " नीनाक्षि मुदं देहि " इति कृतिं पूर्वीकल्याणीरागे वीणया वादयन् सर्वान् गातुम् अवदत् । " मीनलोचनि पाशमोचनि " इति पल्लवीं पुनःपुनः गापयन् वीणां त्यक्त्वा तम्बुरस्वरं श्रुण्वन् जगन्मातुः उत्सङ्गे पतितवान् । तत्रैव मुत्तुस्वामीदीक्षितस्य आत्मा मत्रे लीनः अभवत् । सङ्गीतक्षेत्रे [[दीपावली|दीपावलीं]] दीक्षितदिनम् इति आचरन्ति ।
==बाह्यानुबन्धाः==
*[http://sangeethapriya.org/tributes/dikshithar/ A website dedicated as a tribute to Dikshithar.]
*[http://www.medieval.org/music/world/carnatic/dikshitar.html Compositions of Dikshitar, with meanings.]
*[http://www.guruguha.org/wiki/Alphabetical.html Compositions of Dikshitar with meanings.]
*[http://www.srithiyagarajatemple.org/deekshidar.asp Muthusamy Dikshithar - A Creative Genius.]
*[http://carnatica.net/special/dik-stats-ppn.htm Statistics on Dikshitar's Compositions]
*{{IMSLP|id=Muttusvāmi Dīkṣita}}
 
{{भारतस्य शास्त्रीयसङ्गीतकाराः}}
"https://sa.wikipedia.org/wiki/मुत्तुस्वामी_दीक्षितः" इत्यस्माद् प्रतिप्राप्तम्