"मुत्तुस्वामी दीक्षितः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २१:
 
==दैवकृपा सङ्गीतसिद्धिः च==
अयं मुत्तुस्वामी वैदीश्वरस्य कोयिल् कुमारस्वामेः च अनुग्रहस्य बालः । स्वस्य १६ वयसि वेदाध्ययनम्, काव्यालङ्कारम्, [[ज्योतिश्शस्त्रम्ज्योतिश्शास्त्रम्]], वैद्यशास्त्रम्, चाधीतवान् ।चाधीतवान्। अयं स्वस्य गुरोः आदेशनुसारं [[गङ्गानदी|गङ्गानद्यां]] स्नात्वा प्रार्थनावसरे अस्य अञ्जलैबद्धजले वीणायाः दर्शनम् अभवत् । अनेन एषः निष्णातवैणिकः अपि अभवत् । वीणया पञ्चदश गमकान् अपि कृतवान् । एषः तिरुत्तणिस्थितस्य षण्मुखदेवस्य अपि आराधकः आसीत् । अस्य प्रसन्नसुब्रह्मण्यस्य कृपा आसीत् । कदाचित् कुमारः वल्लीदेवयानीसमेतः अस्मै दर्शनम् अनुगृहीतवान् ।
 
==कृतिविशेषाः==
"https://sa.wikipedia.org/wiki/मुत्तुस्वामी_दीक्षितः" इत्यस्माद् प्रतिप्राप्तम्