"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

→‎क्रान्ति-पथे पुनराग्रसर: वर्तनी सुधारस्य सह अतिरिक्त सामग्री विलुप्तवान
पङ्क्तिः ३५:
 
==हिन्दुस्तानी प्रजातन्त्र संघस्य रचना==
१९२४ ख्रिस्ताब्देख्रिस्ताब्दॆ तमेतमॆ वर्षेवर्षॆ स: अन्यानि क्रान्तिकारिण: सह हिन्दुस्तानी प्रजातन्त्र संघस्य विधान अनिर्मित।आङ्ग्ल पंचविंशभाषायाम् ख्रिश्ताब्दअनिर्मित।१९२५ ख्रिश्ताब्दॆ प्रथम जनवरी दिवसं स: दलस्य घोषणा-पत्र अपि आङ्ग्ल भाषायाम् प्रकाशितवान। तं पठितं आंग्लस्य सर्वकार: अति भयाक्रान्त: अभवन। सैन्य-शस्त्र-संचालन क्षमता च अनुभवादि दृष्ट्वा प्रजातन्त्र संघस्य प्रमुख सेनापति-पदेपदॆ बिस्मिलं प्रतिष्ठत्यप्रतिष्ठित्य शचीन्द्रादि वरिष्ठ जना: दलस्यप्रजातन्त्र संघस्य विस्तार हेतुहॆतु बंगाल प्रान्तेप्रान्तॆ अगच्छ्न। अथ समयान्तरे बिस्मिलस्योपरिबिस्मिलस्यॊपरि सम्पूर्ण दलस्य भरण-पोषणपोषणस्य दायित्वदायित्वमपि समायातः।
 
==काकोरी-काण्डस्य एतिहासिक घटना==
तदन्तरे "यस्य पादुका तस्य शीश" अस्याः अवसर स:अवलोकयत। एतस्मिन हृदये विचार्य १९२५ ख्रिस्ताब्दे तमे वर्षे ९ अगस्टे स: अन्यानि नव क्रान्तिकारिण: सह लखनऊ पूर्वे काकोरी नाम्नि स्थले सर्वकारस्य कोष: बलेन हृत:। ब्रिटिश शासनस्य सह तस्य नरव्याघ्रस्य: इदं स्वराष्ट्रं प्रति उन्मुक्ति संग्राम: उद्घोषित:। एतस्मिन क्रोधित भूत्वा सर्वकारस्य हृदये प्रतिशोध भावना संजात:। शासनेन एकस्मिन समये कूट-जाल प्रक्षेपित:बिस्मिलस्य सह चतुर्विंश अन्यापि क्रान्तिकारिण: लखनऊ कारागारे एकत्रीकृत्य सर्वेषु महाभयंकर अभियोगा: अभियोजितवान ।
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्