"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

→‎बिस्मिलस्य सह चत्वारि एकश: बलिदान:: अनुभागॆ संक्षिप्त सुधार: क्रीयतॆ
→‎बिस्मिलस्य सह चत्वारि एकश: बलिदान:: अन्तर्विकी सम्पर्काणि दीयते
पङ्क्तिः ४५:
==बिस्मिलस्य सह चत्वारि एकश: बलिदान:==
 
यथा हि इदम् सूचना: समाचार पत्रॆषु मध्य प्रकाशितवान तर्हि सम्पूर्ण दॆश मध्यॆ जनता: हा-हाकार कृतवान। मदनमॊहन[[मदनमोहन मालवीयादिकमालवीयः]] आदिक: वहव: नॆतार: प्रयासं कृत्वा तस्य दया-याचिका वायसराय समीपॆ अपि प्रेषितवान। किन्तु वायसरायॊपरि न कस्मिश्चिद् प्रभाव: संजात:। स: एकम् अपि न मृत्यु-दण्डस्य अभियॊगॆन विमुक्त: कृतवान।
 
अन्तत: एकॊन्विंश शत सप्ताविंश ख्रिस्ताब्दॆ दिसम्बरस्य मासस्य एकॊनविंश तिथि समायात: यदा बिस्मिल:, अशफ़ाकश्च रोशनसिंह: त्रय जना: क्रमश: गॊरखपुरॆ, फ़ैजाबादॆ च प्रयागस्थ मलाका (नैनी) कारागारॆ गलपाशे दण्डितवान।
 
द्वै दिवसौ पूर्वत: वीर राजेन्द्र लाहिड़ी अपि सप्तादश दिसम्बरॆ गॊण्डा कारागारॆ गलपाशॆ दण्डितवान। तेषु बलिदानस्य विंश वर्षस्य पश्चात् हि भारतवर्ष:[[भारतम्]] स्वातन्त्र्यस्वातन्त्र्यं वभूव।प्राप्नुवान।
 
==सन्दर्भा:==
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्