"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

सन्दर्भा:
(लघु) शीर्षस्थ आमुखे क्वचित् लघु सम्पादना:
पङ्क्तिः ४:
तदनुसार ख्रिस्ताब्द१८९७ तमॆ वर्षॆ जून मासस्य ११ दिनाङ्कः।
|birth_place=[[शाहजहाँपुरम्]], [[उत्तरप्रदेशराज्यम्]], [[भारतम्]]
|death_date= विक्रमी सम्वत् १९८४ तमॆ वर्षे पौष मासॆ कृष्ण पक्षॆ एकादश्याम् (सोमवासरॆसॊमवासरॆ)
तदनुसार ख्रिस्ताब्द १९२७ तमॆ वर्षॆ दिसम्बर मासस्य १९ दिनाङ्कः।
|death_place=[[गोरखपुर]] कारागारः, [[उत्तरप्रदेशराज्यम्]], [[भारतम्]]
पङ्क्तिः १०:
|caption= पण्डित रामप्रसाद बिस्मिलस्य मौलिक चित्रम्
|movement='''[[भारतस्य स्वातन्त्र्यसङ्ग्रामः]]'''
|organisation=हिन्दुस्तान रिपब्लिकन एसोसियेशनएसॊसियॆशन (Hindustan Republican Association)
|religion = [[हिन्दुधर्मः]]
}}
 
'''रामप्रसाद बिस्मिलः''' ({{lang-hi|राम प्रसाद बिस्मिल}}; '''जन्म:''' ख्रिस्ताब्द १८९७ तमॆ वर्षॆ जून मासस्य ११ दिनाङ्कः<ref>आशारानी व्होरा स्वाधीनता सेनानी लेखक-पत्रकार पृष्ठ-१८१
</ref>, '''शूलारॊपणम्:''' ख्रिस्ताब्द १९२७ तमॆ वर्षॆ दिसम्बर मासस्य १९ दिनाङ्कः<ref>आशारानी व्होरा स्वाधीनता सेनानी लेखक-पत्रकार पृष्ठ-१८३
</ref>) न केवलं [[भारतम्|भारतस्य]] महान् क्रान्तिकारी स्वातन्त्र्ययोद्धा अपितु उच्चश्रॆण्याः [[कविः]], उर्दूभाषाया: शायरः, अनुवादकः, बहुभाषाभाषी, इतिहासकारः [[साहित्यकार:]] च आसीत यॊ भारतस्य स्वातन्त्र्यप्राप्तयॆ स्वप्राणान् अपि अत्यजत<ref>आशारानी व्होरा स्वाधीनता सेनानी लेखक-पत्रकार (प्रस्तावना)
</ref>)। अस्य जन्म विक्रमी सम्वत्.१९५४ तमॆ वर्षॆ ज्येष्ठ मासॆ शुक्ल पक्षॆ एकादश्याम् (शुक्रवासरॆ) [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] एतिहासिकनगरॆ [[शाहजहाँपुरम् |शाहजहाँपुरॆ]] अभवत। अस्य पिता मुरलीधरः शाहजहाँपुरस्य नगरपालिकायाः उदॊगी आसीत। विक्रमी सम्वत् १९८४ तमॆ वर्षॆ पौष मासॆ कृष्ण पक्षॆ एकादश्याम् सॊमवासरॆ ब्रिटिश सर्वकारः [[गोरखपुर|गोरखपुरस्य]] कारागारॆ षड्यन्त्रपूर्वकं शूलमारॊपयित्वा तस्य जीवनलीलां समापयत्। '''बिस्मिलः''' इति अस्य उर्दूभाषायाः उपनाम: आसीत यस्य अर्थः आत्मिकरूपॆण आहतः इति। सः महान वीरः तेजस्वी महापुरुषः आसीत। यदि तस्य गलपाशः न दीयते अस्म तर्हि सः भारतस्य सामाजिकां, राजनैतिकां, आर्थिकां च व्यवस्थां सम्पूर्णं परिवर्तयितुं शक्नॊति स्म।
==पिता पितामहः च==
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्