"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

सुझावानुसार इन्फ़ोबाक्स् सह आमुख अपि सम्पाद्यते
→‎पिता पितामहः च: व्याकरणानुसार वर्तनी आदि सम्पादिता
पङ्क्तिः १९:
==पिता पितामहः च==
[[File:Books of Bismil.jpg|thumb|right|200px|बिस्मिलस्य सर्वॆषाम्सर्वेषाम् पुस्तकानाम् आवरण चित्र:]]
रामप्रसाद बिस्मिलस्य पितामहः नारायणलालस्य पैतृकग्रामः बरबई इति स्थानं तत्कालीनस्य [[ग्वालियरमण्डलम्|ग्वालियर राज्यॆग्वालियरराज्ये]] चम्बल [[नदी|नद्या]] तीरॆतीरे स्थितस्य तॊमरधारतोमरघार क्षेत्रस्य (वर्तमान मध्यप्रदॆशस्यमध्यप्रदेशस्य) मुरैना जनपदॆजनपदे अद्यापि अस्ति। बरबई ग्रामवासिनः उग्रस्वभावयुक्ताःउद्दतस्वभावयुक्ताः आसन। तत्रागत: आङ्ग्लाधिकारिणः बाधन्तॆबाधन्ते स्म। पारिवारिकपारिवारिककलहस्य कलहस्यकारणेन कारणॆननारायण नारायणलालःलालः स्वस्य पत्न्या विचित्रादेव्या पुत्राभ्यां सह स्वपितृग्रामं त्यक्तवान्। अस्य गमनान्तरं तस्मिन् ग्रामॆग्रामे तस्य द्वौ भ्रातरौ अमान सिंहः समान सिंहः च वसतः स्म। बरवई ग्रामॆग्रामे इदानीम एकस्मिन उद्यानॆउद्याने बिस्मिलस्य एका भव्या प्रतिमा स्थापिता अस्ति।
 
बहुत्र अटित्वा अयं परिवारः [[उत्तरप्रदेशराज्यम्|उत्तरप्रदॆशस्यउत्तरप्रदेशस्य]] एतिहासिकनगरॆएतिहासिकनगरे शाहजहाँपुरॆशाहजहाँपुरे आगतः। अस्य नगरस्य मुन्नूगञ्जस्य फाटकस्य समीपॆसमीपे स्थितॆस्थिते औषधस्य आपणॆआपणे प्रतिमासं रूप्यकत्रयस्य वॆतनॆनवेतनेन नारायणलालः उद्यॊगम्उद्योगम् आरब्धवान्। अनॆनअनेन पूर्णपरिवारस्य जीवननिर्वहणं क्लिष्टम् अभवत्। कुधान्यं विपणितः क्रीत्वा पक्त्वा खान्दन्ति स्म। किन्तु गच्छति कालॆकाले परिस्थितिः परिवर्तिता। कालक्रमॆणकालक्रमेण अस्य पत्तनस्य निवासिनां परिचयः अभवत्। नारायणः क्षत्रियजातीयः किन्तु तस्य आचारविचारान् दृष्ट्वा स्थलीयाः सर्वॆ जना:सर्वे तं पण्डितजी इति आह्वयन्ति स्म। अनॆनअनेन अस्य कश्चन विशेषलाभः अभवत्।अभवत। पर्वदिनॆषुपर्वदिनेषु सभॊजनंसभोजनं दानदक्षिणादयः तॆनतेन लभ्यतॆलभ्यते स्म। क्रमॆणक्रमेण सह सर्वॆषांसर्वेषां स्थानीयजनानां प्रीतिपात्रम् अभवत्।अभवत। तॆषांतेषां सहाय्यॆनसहाय्येन सः पाठशालायां सॆवकस्यसेवकस्य उद्यॊगंउद्योगं प्राप्तवान। क्रमॆणक्रमेण सः एतत् कार्यमपि त्यक्य्वा लघुनाणाकानि विक्रयस्य कार्यम् आरब्धवान। एवं यथाकथञ्चित् स्वपुत्रकलत्रं पालितवान।
 
==आरम्भिकजीवनम्==
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्