"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

→‎पिता पितामहः च: व्याकरणानुसार वर्तनी आदि सम्पादिता
पङ्क्तिः २०:
==पिता पितामहः च==
[[File:Books of Bismil.jpg|thumb|right|200px|बिस्मिलस्य सर्वेषाम् पुस्तकानाम् आवरण चित्र:]]
रामप्रसाद बिस्मिलस्य पितामहः नारायणलालस्य पैतृकग्रामः बरबई इति स्थानं तत्कालीनस्य [[ग्वालियरमण्डलम्|ग्वालियरराज्ये]] चम्बल [[नदी|नद्या]] तीरे स्थितस्य तोमरघार क्षेत्रस्य (वर्तमान मध्यप्रदेशस्य) मुरैना जनपदे अद्यापि अस्ति। बरबई ग्रामवासिनः उद्दतस्वभावयुक्ताः आसन। तत्रागत: आङ्ग्लाधिकारिणः बाधन्ते स्म। पारिवारिककलहस्य कारणेन नारायण लालः स्वस्य पत्न्या विचित्रादेव्या पुत्राभ्यां सह स्वपितृग्रामं त्यक्तवान्। अस्य गमनान्तरं तस्मिन् ग्रामे तस्य द्वौ भ्रातरौ अमान सिंहः समान सिंहः च वसतः स्म। बरवई ग्रामे इदानीम एकस्मिन उद्याने बिस्मिलस्य एका भव्या प्रतिमा स्थापिता अस्ति।
बहुत्र अटित्वा अयं परिवारः [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशस्य]] एतिहासिकनगरे शाहजहाँपुरे आगतः। अस्य नगरस्य मुन्नूगञ्जस्य फाटकस्य समीपे स्थिते औषधस्य आपणे प्रतिमासं रूप्यकत्रयस्य वेतनेन नारायणलालः उद्योगम् आरब्धवान्। अनेन पूर्णपरिवारस्य जीवननिर्वहणं क्लिष्टम् अभवत्। कुधान्यं विपणितः क्रीत्वा पक्त्वा खान्दन्ति स्म। किन्तु गच्छति काले परिस्थितिः परिवर्तिता। कालक्रमेण अस्य पत्तनस्य निवासिनां परिचयः अभवत्। नारायणः क्षत्रियजातीयः किन्तु तस्य आचारविचारान् दृष्ट्वा स्थलीयाः सर्वे तं पण्डितजी इति आह्वयन्ति स्म। अनेन अस्य कश्चन विशेषलाभः अभवत। पर्वदिनेषु सभोजनं दानदक्षिणादयः तेन लभ्यते स्म। क्रमेण सह सर्वेषां स्थानीयजनानां प्रीतिपात्रम् अभवत। तेषां सहाय्येन सः पाठशालायां सेवकस्य उद्योगं प्राप्तवान। क्रमेण सः एतत् कार्यमपि त्यक्य्वा लघुनाणाकानि विक्रयस्य कार्यम् आरब्धवान। एवं यथाकथञ्चित् स्वपुत्रकलत्रं पालितवान।
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्