"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

→‎आरम्भिकजीवनम्: वार्ता निर्देशानुसार अनुभाग: सम्पादिता
→‎स्वामिनः सॊमदॆवस्य दर्शनम्: एत: सम्पाद्यते ==स्वामिनः सोमदेवस्य दर्शनम्== इति
पङ्क्तिः २७:
ज्येष्टशुक्लैकादाश्यां (निर्जलैकादशी दिवसे) ख्रिस्ताब्दे १८९७ तमे वर्षे जून् मासस्य ११ दिनाङ्के शुक्रवासरे पूर्वाह्ने ११:११ वादन समये [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] शाहजहाँपुरस्य कारावारस्य समीपे विद्यमाने खिरनीबाग इति स्थाने मुरलीधरः मूलमती दम्पत्योः द्वितीय़पुत्रत्वेन अयं दिव्यात्मा जन्म प्राप्तवान्। अस्य दशाङ्गुलिषु चक्रचिह्नानि दृष्ट्वा ज्योतिष्कः अस्य चक्रवर्तिनः सर्वलक्षणानि सन्ति किन्तु यदि अयं तावत्कालं जीवति चेत् इति भविष्यवाणीम् अवदत्। तस्य जन्मनक्षत्रराशीत्यादीनाम् अनुगुणं तस्य रामप्रसाद इति नाम अकुर्वन्। मातापितरौ श्रीरामचन्द्रस्य अपरिमित: भक्ताः अपि आस्ताम्। तस्य द्वौ भ्रातरौ द्वे भगिन्यः च आस्ताम् किन्तु कालान्तरेण ते अपि मृत्युं प्राप्नुवन्। बाल्ये एव सः रामप्रसादः शिक्षायाः विषये बद्धादरः अभवत्। यदा सः १४ वर्षीयः किषोर: आसीत् तदा पितुः कोशात् धनं चोरयित्वा उपन्यासग्रन्थान् क्रीत्वा पठति स्म। क्रमेण उर्दूशालायां पठतः तस्य प्रेमरसस्य परिपूर्णोपन्यासेषु गज़ल् पद्येषु तस्य अतीव आसक्तिः अवर्धत। तादृशानां पठणस्य व्यसनबद्धः अभवत्। अपि च भंगपानस्य दुश्चटेनापि बद्धः अभवत्। कदाचित् भंगं पीत्वा चौर्यं कुर्वाणः तस्य पिताया: तं तीव्रतया दण्डितवन्तः तस्य पुस्तकानि छिन्नितानि। यदा प्रौढः अभवत् तदा सः दोषः सम्पूर्णतया: अपगतः।
 
==स्वामिनः सॊमदॆवस्यसोमदेवस्य दर्शनम्==
रामप्रसादः यदा सर्वकारीयविद्यालयॆसर्वकारीयविद्यालये नवमकक्षायाःनवम् कक्षायाः छात्रः आसीत् तदा दैवयॊगॆनदैवयोगेन स्वामिनः सॊमदॆवस्यसोमदेवस्य दर्शनम् अभवत्। स्वामी आर्यसमाजस्यशाहजहाँपुरे [[आर्यसमाज:]] भवनम्भवने आगतवान्। मुन्शी इन्द्रजीतः रामप्रसादं स्वामिनः सॆवायांसेवायां नियुक्तवान्। इतः एव अस्य बालकस्य जीवनस्य दिशायाः परिवर्तनस्य आरम्भः अभवत्। एकत्र [[दयानन्द सरस्वती]] कृत सत्यार्थप्रकाशस्य गम्भीराध्ययनम् अपरत्र स्वामिसॊमदॆवॆनस्वामिसोमदेवेन सह राजनीतॆ[[राजनीति:]] विषयॆविषये मुक्ता चर्चाम् अकुर्वन्।चर्चा। अयम् अवसरः बालस्य रामप्रसादस्य मनसि दॆशपप्रॆमदेशप्रेम अङ्कुरितवान्। ख्रिस्ताब्द. १९१६ तमॆतमे वर्षॆवर्षे सम्भूतॆसम्भूते काङ्गरॆसकाङ्ग्रेस्पक्षस्य पक्षस्य अधिवॆशनॆअधिवेशने स्वागताध्यक्षः पं० पं.जगतनारायण मुल्ला इत्यस्य आदेशस्य प्रचारं कुर्वाणः [[बालगङ्गाधर तिलकः|तिलकस्य]] [[लखनौ]]पत्तनॆपत्तने शॊभायात्राम्शोभायात्राम् अपश्यत्। तस्य मनः तिलकमहॊदयस्यतिलकमहोदयस्य दृढताया आकृष्टम्। अधिवॆशनस्यअधिवेशनस्य व्याजॆनव्याजेन केशवचक्रवर्तिनः, सॊमदॆवशर्मणःसोमदेवशर्मणः, मुकुन्दीलालश्चमुकुन्दीलालस्य आदि अनॆका जनानां सह तिलकमहॊदयस्यतिलकमहोदयस्य परिचयः अभवत्। तदन्तरं सॊमदॆवशर्मासोमदेवशर्मा कॆनचित्केनचित् सिद्धगॊपालशुक्लॆनसिद्धगोपालशुक्लेन सह कानपुरस्य साहित्यपुस्तकालयतः पुस्तकस्य प्रकाशनम् अकरोत्। अस्य पुस्तकस्य शीर्षकं "अमेरिकाया: स्वतन्त्रतायाः इतिहासः" इति। रामप्रसादः मातुः हस्तात् द्विवारे द्विशत-द्विशत रुप्यकाणि स्वीकृत्य प्रकाशितवान्। अस्य उल्लॆखम्उल्लेखम् एषः स्वस्य आत्मचरितम् इतिपुस्तकॆइतिपुस्तके कृतवान्। मुद्रणस्य अनन्तरं ब्रिटिश अधिकारिभिः अवष्टब्धम्। किन्तु काकॊरीकाकोरी-काण्डस्य अभियॊगॆअभियोगे साक्ष्यरूपॆणसाक्ष्यरूपेण अयमॆवअयम् एव ग्रन्थः प्रयुक्तवान्।उपयुक्तः। इदानीम् अयं ग्रन्थः पुनः सम्पादयित्वा "''सरफ़रोशी की तमन्ना"'' इतिनाम्ने ग्रन्थमालाया: [[हिन्दी भाषा|हिन्दीभाषायां]] पुनर्प्रकाशितः।पुनः प्रकाशितः।
 
== मैनपुरी षड्यन्त्रम् ==
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्