"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

→‎क्रान्ति-पथॆ पुनराग्रसर: ==क्रान्ति-पथे पुनराग्रसर==
→‎क्रान्ति-पथे पुनराग्रसर: मोहनदासकरमचन्दगान्धिः विकीकृत:
पङ्क्तिः ३४:
 
==क्रान्ति-पथे पुनराग्रसर==
१९२२ ख्रिस्ताब्दे तमे वर्षे असहयोग आन्दोलनात चौरीचौरा नगरे उद्भूत हिंसाया: गान्धी महाभाग: तदान्दोलनम् स्वादेशेन परावर्तिता: स्म। असहयोग आन्दोलनस्य स्थगन समाचारं श्रुत्वा मोहनचन्द[[मोहनदासकरमचन्दगान्धिः|मोहनदास कर्मचन्द गान्धिनां]] प्रति सम्पूर्ण देशेभारतदेशे वितृष्णा संजात:। नवयुवकानाम् आक्रोशित: पश्य रामप्रसादापि तेषाम् सहयोगार्थ क्रान्तिपथे पुनराग्रसर: अभवत। हिन्दुस्तान प्रजातन्त्र संघस्य संविधानपि अनिर्मित:। दलस्य आर्थिक संरचना सुदृढ कुर्वन्नेवेह स: कतिपय सदस्यानाम् सह बलात् धनापहरणस्य योजनायामपि मूर्तरूपं अददात।
 
==हिन्दुस्तानी प्रजातन्त्र संघस्य रचना==
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्